SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४५०] प्राक् नित्यात् । कुत्सितादि तूष्णीं तूष्णीकामास्ते ॥ कुत्सिताऽल्पाऽज्ञाते । ७ । ३ । ३३ । कुत्सिताद्युपाधिकात् यथायोगं कबादयः स्युः । [ हैम-शब्दानुशासनस्य अश्वकः, पचतकि, उच्चकैः ॥ ३३ ॥ अनुकम्पा - तद्युक्तनीत्योः । ७ । ३ । ३४ । अनुकम्पायां तद्युक्तायां च नीतौ गम्यायां यथायोगं कबादयः स्युः । पुत्रकः स्वपिषकि, पुत्रकः एहकि, उत्सङ्गके उपविश, कर्द्दमनाऽसि दिग्धकः ॥ ३४ ॥ अ-जाते नाम्नो बहुस्वरात् इयेकेलं वा । ७ । ३ । ३५ ।
SR No.023383
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 03
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1981
Total Pages600
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy