________________
४५०]
प्राक् नित्यात् ।
कुत्सितादि तूष्णीं तूष्णीकामास्ते ॥ कुत्सिताऽल्पाऽज्ञाते । ७ । ३ । ३३ । कुत्सिताद्युपाधिकात् यथायोगं
कबादयः स्युः ।
[ हैम-शब्दानुशासनस्य
अश्वकः, पचतकि, उच्चकैः ॥ ३३ ॥
अनुकम्पा - तद्युक्तनीत्योः । ७ । ३ । ३४ ।
अनुकम्पायां
तद्युक्तायां च नीतौ गम्यायां यथायोगं
कबादयः स्युः ।
पुत्रकः स्वपिषकि, पुत्रकः एहकि, उत्सङ्गके उपविश,
कर्द्दमनाऽसि दिग्धकः ॥ ३४ ॥
अ-जाते नाम्नो बहुस्वरात् इयेकेलं
वा । ७ । ३ । ३५ ।