________________
६ ॥ तृतीयः पादः ॥ प्रकृते मयट् | ७ | ३ । १ ।
प्राचुर्येण प्राधान्येन वा कृतं
प्रकृतम् ।
तदर्थात् स्वार्थे'
मयट् स्यात् ।
अन्नमयम्, पूजामयम् ॥ १ ॥
अस्मिन् । ७ । ३ । २ ।
प्रकृतार्थात् अस्मिन्निति च विषये
मयट् स्यात् । अपूपमयं पर्व ||२||
तयोः समूहवच्च बहुषु । ७ । ३ । ३ । प्रकृतेऽस्मिन्निति च विषययोः बहर्थात्