Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 02
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust

View full book text
Previous | Next

Page 7
________________ निरूपितं चानुयोगद्वारसूत्रे हि उपक्रमस्य प्रकारान्तरीयभेदषट्के [सू० ७०] द्वितीयभेदरूपनामभेदावान्तरभेदगतत्रिनाम [सू० १२४] चतुर्णाम [सू० १२५] पञ्चनाम [सू०१२६] दशनाम [सू०१३१] विवरणप्रसंगे व्याकरणगत भाषापरिमार्जन संस्कारितापादनोपयोगि - नानापदार्थानामवबोधस्य परमावश्यकता सम्यग्ज्ञानमूलानुयोगयथार्थभूमिकासम्पत्तये । दशनामावान्तर भेदभावप्रमाणगत- सामासिकतद्धित धातु - नैरुक्तिकभेदप्ररूपणावसरे [सू० १३१] चाग्नुयोगद्वारसूत्रकारैर्व्याकरणाध्ययनस्य नितरामुपयोगिता, प्रवचनानुयोगकरणक्षमतालब्धये सूचिता वर्तते । विवेचितं चैतत्सूत्राणां व्याख्याप्रसंगे मलधारिश्री हेमचन्द्रसूरिपादैः सम्यग् गुरुगमेन निर्जरांगभूतसम्यग्ज्ञानस्य संवरमूलकत्वापादनायार्हद्वाणीसदनुयोगपरिकर्मणया सद्गुरुचरणोपासनासमुपलभ्यया हितावह निरूपणादिद्वारा | 11 श्री जिनशासन हम्य प्रवेशद्वारवे त्रिसमेऽनुयोग प्रतिपादित पद्धत्या भाषाकीय द्वारसत्ररत्ने

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 658