Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 02 Author(s): Jesingbhai Kalidas Trust Publisher: Jesingbhai Kalidas Trust View full book textPage 8
________________ ज्ञानान्यथा सिद्धिनिरूपणाध्वन्या सह संवरनिर्जरांग - भूतत्वं व्याकरणज्ञानस्यानुयोगकरणक्षमतोपलब्धये पारम्परिकहेतुत्वेन निर्देश्यमानं सज्ज्ञानिगीतार्थगुरुचरणेन्दिवरोपासनया सम्यगवबुध्य समे हि व्याकरणं पिपठिषवः पुण्यवन्तो हि मुमुक्षवो जिनशासनसमाराधनालक्ष्यकेन्द्रीभूत मनोवृत्तयो " जे आसवा ते परिसवा " - इत्याचाराङ्गसूत्रप्रघोषितटङ्कशालिवाक्याधारेण प्रायशो मिथ्याज्ञानपरिवर्धनं हिं व्याकरणादिसाधनग्रन्थानां ज्ञानं रसवैद्योपदिष्टपरिकर्मित विषसंपृक्तरसायनादिसेवनं शरीरान्तरशक्तिक्षीणताविनाशकमपि यथा शरीरोपष्टम्भकं भवति, तथा जिनप्रवचनानुयोगसदर्हक्षमतासम्पत्तिद्वाराऽ वान्तरसाधनसम्पादनरूपेण ज्ञानाचारादिमर्यादानुगुण्येन नितरां गीतार्थमुनिपुङ्गव निरीक्षणसम्प्रेक्षणा पुरस्सरं सम्यगज्ञानभूमिकासम्पादकं भवेदित्यतः मुनिजनानां व्याकरण - न्याय- काव्यालङ्कार - शास्त्रादिज्ञानं मिथ्या श्रुतान्तर्गतमपि साधनग्रन्थरूपेण ज्ञानि - जनपरिगृहीतसापेक्ष बुद्धिसनाथं ल्यापादकप्रवचनानुयोगक्षमतासम्पादकं भवतीत्यतः सदध्यवसायनैर्मPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 658