Book Title: Siddh Hemchandra Vyakaranam Part 01
Author(s): Darshanratnavijay, Vimalratnavijay
Publisher: Jain Shravika Sangh

Previous | Next

Page 13
________________ ल ल ए ऐ ओ औ रा० गु० अविद्यमानोऽव) येषु तेऽनवर्णाः 'अन् स्वरे ।३।२।१२९। नस्य अन् । नमनं नामः, नामोऽस्यास्तीति नामी 'अतोऽनेकस्वरात् ।७।२।६। इति इन्, 'अवर्णवर्णस्य' ।७।४।६८। इत्यकारलोपः, इन्हन्पूषा०।१।४।८७। इति दीर्घः, दोघङ याब ०।१।४।४५। इति सिलोपः, नाम्नी नोहनः ।।१।९१ । इति नलोपः । अनवर्णा नामीत्यत्र वचनभेदेऽपि वेदाः प्रमाणमितिवत् विशे.. षणविशेष्य-भावस्तु घटते परन्तु संजिसाभानाधिकरण्येन संज्ञानिर्देशे सति औदन्ता स्वराः ।१।१।४। इतिवन्नामिन इति बहुवचनेन निदशो युनः तत्कथं नामीत्येकवचन निदेश: ? सत्यम-वचन भेदेन संज्ञां कुर्वन्नेवं ज्ञापयति यत्र नामिनः कार्य क्रियते तत्र कार्याद् यदि कार्यो स्वरो न्यूनो भवति तत्रैव नामिसंज्ञाप्रवृत्ति न्यथा तेन ग्लायति, म्लायतीत्यादौ न गुणः । अत्रोत्तरत्र च बहुवचन प्लुतसंग्रहार्थम् । ल दन्ताः समानाः । १।१।७। ल कारावसाना वर्णा समाना स्यु अ आ इ ई उ ऊ ऋ ऋ ल ल. रा० गु० ल कार अवसानं येषां ते ल कारावसाना । समानं मानं येषां ते समाना: 'समानस्य धर्मादिषु ३२१४६।' इति समानस्य सः । ए ऐ ओ औ सन्ध्य क्षरम् । १।१।८। ए ऐ ओ औ इत्येते सन्ध्यक्षराणि स्युः। रा० गु० एश्च ऐश्च ओश्च औश्च जस् सूत्रत्वाल्लोप: । डुधांगक धारणे सन्धान सन्धिः, उपसर्गादः कि: ।५।३।८७। इडेत्पुसि चातो लुक ।४।३।९४। अर्थमश्नुते व्याप्नोतीति 'मी-ज्यजि-मा-मद्यशौ [उणा० ४३९] इति सरे अक्षरम् पदं वाक्यं वर्णं च अत्र तु वर्णार्थ एव | सन्धी सत्यक्षरं सन्ध्यक्षरम् अवर्णस्येवणेन सह सन्धावेकारः,अवर्णस्यैकारकाराभ्यामकार:,

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 576