Book Title: Shrutsagar Ank 2013 04 027
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुतसागर - २७ जैनसिद्धान्ततत्त्वशतपत्रमकरंदास्वादमधुपेन देवानन्दितगच्छस्वच्छहृदय मुनिमुखमंडनेन श्वेतांबरव्रतिव्रातताराश्वेतरुचिना वाचनाचार्य पंडितगुणाकरेण इयं संसारार्णवनिमज्जमानजनपारनयनमंगिनी साहित्यविचारवेदग्ध्य हृदयोल्लासपंकजप्रबोधचन्द्रिका चतुर्विशतिजिनानां स्तुतिवृत्तिर्लिखापितेति ।।छ।। श्रीवैद्यनाथामकृतांतकस्य स्नानेन कस्मीरजकर्दमेन् । स्वर्गायते दर्भवती सदा या तस्यां लिलेख स्थितराणकेन ।। विक्रम संवत् १२११ पोष सुदि १४ सोमे।। शुभं भवतु ।। मंगलमस्तु।। लेखकपाटकयोश्च ।।छ।। (२) शोभनस्तुतिवृत्तिप्रान्तेइति चतुर्विशतिकावृत्तिः समाप्ता ।।छ।। श्वेतांबरमहागच्छ महावीरप्रणीत देवानंदितगच्छोद्योतकर वाचनाचार्य पंडि. गुणाकरगणिना चतुर्विंशतिजिनानां स्तुति वृत्तिर्लिखापिता ||छ।। श्री वैद्यनाथेन जिनेश्वरैश्च तपोधनैर्दर्भवती. ।। विक्रम सं. १२११ पौष यदि ८ बुधे ।।छ।। शवमस्तु ।। मंगलमस्तु ।। ઠાણાંગ બની સાક્ષીએ દેહમાંથી જીવને નીકળવાના પાંચ સ્થાનો ૧. જીવ પગથી નીકળે તો નરક ગતિ પામે. ૨. જીવ સાથળથી નીકળે તો તિર્યંચ ગતિ પામે. ૩. હૃદય અને છાતીના ભાગેથી જીવ નીકળે તો દેવગતિ પામે. ૪. મસ્તક ભાગેથી જીવ નીકળે તો દેવ ગતિ પામે. પ. સર્વાગથી જીવ નીકળે તો મોક્ષ ગતિ પામે. पंचविहे जीवस्स णिज्जाणमग्गे पण्णत्ते, तं जहा - पाएहिं, ऊरूहिं, उरेणं, सिरेणं, सवंगेहिं । पाएहिं णिज्जायमाणे णिरयगामी भवइ, ऊरूहिं णिज्जायमाणे तिरियगामी भवइ, उरेणं णिज्जायमाणे मणुयगामी भवइ, सिरेणं णिज्जायमाणे देवगामी भवइ, सव्वंगेहिं णिज्जायमाणे सिद्धिगइ पज्जवसाणे पण्णत्ते । (स्थानांगसूत्र,स्थान-५, उद्देश-३.) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36