Book Title: Shrutsagar Ank 2012 11 022
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 15
________________ Shri Mahavir Jain Aradhana Kendra वि.सं. २०६९ कार्तिक १. बाढति भाणिऊणं वासारत्तस्स पंचमे पक्खे. साहरइ पुव्यरते हत्युत्तर तेरसी दिवसे ।। ५३ ।। अह दिवसे बासीई वसई तहि माहणीइ कुच्छिंसि, चिंतइ सोहम्मदई, साहरिउ जे जिण कालो | ४८ ॥ www.kobatirth.org (आवश्यकभाष्य) आधार- सूत्रो २. अह सतमंमि मासे गब्मत्थो चेवऽमिग्गहं गिण्हे. नाहं समणो होह अम्मापिअरंमि जीवते। ५० ।। (आवश्यकभाष्य (आवश्यकभाष्य ) ३. तदाशंङ्कानिरासाय लीलया परमेश्वरः । मेरुशैलं वामपादऽङ्गुष्ठाग्रेण न्यपीड्यत् ||६१ || (त्रिषष्टिशलाकापुरुषचरित्र पर्व- १०, सर्ग-२) ४. नक्खतेण जोगमुवागरणं एवं देवदुसमायाय एगे अबीए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ( कल्पसूत्र - ११४) ५. न सर्वविरतेरर्हः एकोऽप्यत्रेति विदन्नपि । कल्प इत्यकरोत्तत्र निषण्णो देशनां विभुः ||१०|| (त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग - ५ ) ६. जं स्यणि च णं समणे भगवं महावीरे कालगए जाव सय्यदुक्खण्पहीने से रथणि चणं कुंग्यू अणुद्धरी नाम समुप्पन्ना जाठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्गथीण य नो चक्खुफास हव्वमागच्छइ ( कल्पसूत्र - १३१) ७. स्याम्यप्युवाच कारुण्यात्यक्तसंगोऽस्मि संप्रति । तथाप्यंसस्थितस्यास्य, वाससोऽर्ध गृहाण भोः । १०८ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - ३) ८. भविष्यति द्वादशाब्दान्युपसर्गपरंपरा । तां निषेधितुमिच्छानि भूत्वाऽहं पारिपार्श्वकः ||२८|| (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - ३) ९. अभिग्रहान् गृष्ठीत्वामुनर्धमासादनन्तरम् । ग्रामं नाम्नाऽस्थिकग्रामं ययौ प्रावृष्यपि प्रभुः । ७८ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग-३ श्लोक ५७-७८) १०. इज्जतगा पिउणो वयंस तिव्वा अभिग्गहा पंच । अचियतुग्गहि न बसण णिच्च वोसट्ठ मोणेगं ||४६२|| पाणीपत्तं गिविंदणं च तओ वद्धमाणवेगवई । धणदेव सूलपाणिदसम्म वासविअग्गामे । ४६३|| (आवश्यक निर्युक्ति) ११. नाथोऽपि चतुरो यामान् किञ्चिदूनान् कदर्थिता । श्रमात्रिद्रामधिगतोऽपश्यत् स्वप्नानमून् दश । । १४७ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग - ३) १२ तस्मिन्नच्छंदको नाम पाखंडी सन्निवेशने । ज्योतिष्कमंत्रतंत्रादिकरणेन स्म जीवति । ।१७१ || Acharya Shri Kailassagarsuri Gyanmandir १३ तस्यासहिष्णुर्माहात्म्यं स्वाम्यच घामिलाका । सिद्धार्थव्यंतरः कृत्वा संक्रमं स्वामिवर्ष्मणि । । १७२ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - ३) १३. दशतोऽप्यसकृत्तस्य न विषं प्राभवत्प्रमौ । गोक्षीरधाराचवलं केवलं रक्तमक्षरत् ।। २६२॥ उपसन्नं च तं ज्ञात्वा बभाषे भगवानिति । चंडकौशिक बुध्यस्व बुध्यस्व ननु मा मुहः । । २६५ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग-३) १४. मेदिन्या इव संव्यानं प्रतिमानमिवाम्बुधैः । गंगा तरंगिणीमुच्चतरंगामासदत् प्रभुः । । २८९ ।। तां तितीर्षुः सिद्धदत्तनाविकप्रगुणीकृताम् आरोहद्भगवान्नायं पथिका अपरेऽपि हि ।।२९० ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - ३) १५. त्वयाभ्युपगतं स्वं तु जानाम्येष तथापि हि । स्मेरारविंदसधीच्या दृशा मां यनिरीक्षसे ॥४११।। नीरागोऽपि भाव्यर्थं तद्भवं च विदन्नपि । तद्वचः प्रत्यपादीशो महान्तः क्व न वत्सलाः । ४१२ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - ३) १६. क्षमयित्वाऽमुचन्मेघो नार्थ नाथोऽपि चावथेः । ज्ञात्वाऽचिंतयदद्यापि निर्जार्थं बहु कर्म मे ।।५५४।। आर्यदेशे विहरता सहाया दुर्लमा गया। तस्मादनार्यदेशेषु विहरिष्यामि संप्रति । ५५५ ।। एवं विमृश्य भगवान्निसर्गक्रुरपुरुषम् । विवेश लाढाविषयं यादोघोरमियार्णवम् ।। ५५६ ।। For Private and Personal Use Only (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - ३) १७. सा तत्र व्यन्तरीभूता स्वामिनः पूर्ववैरतः । तेजोऽ सहिष्णुर्व्यकरोतापसीरुपमग्रतः । ६१६ ।। जटाभृद्वल्कलधरा हिमशीतेन पाथसा । आद्रयित्वा वपुस्तथावुपरिष्टाज्जगत्प्रभोः ।। ६१८ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग - ३) १८. तापसः स चुकोपाथ तेजोलेश्यां मुमोच च । अत्यंतघृष्ठादहनश्चन्वनावपि जायते । ।११७ || त्रातुं गोशालक स्वामी शीतलेश्यामथाऽमुचत् । तेजोलेश्या तयाऽशामि वारिणेव हुताशनः । ।११८ || (त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग-४) १९. एवमुक्त्वा गते तस्मिन् प्रभुं गोशालकोऽवदत् । तेजोलेश्यालब्धिरियं जायते भगवन् कथम् ॥ १२२ ॥ स्वाम्याख्यत्सर्वदा षष्ठं विदध्याद्यश्च पारयेत् । यमी सनखकुल्माषमुष्ट्यम्बुषुलुकेन च । । १२३ ।। तस्य षण्मासपर्यन्ते तेजोलेश्या गरीयसी उत्पद्येतास्सलनीया प्रतिपक्षभयंकरा | १२४ ॥ (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - ४ )

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20