Book Title: Shrutsagar Ank 2012 11 022
Author(s): Mukeshbhai N Shah and Others
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४
२०. ससुरोऽचिन्तयच्चैव षण्मासी सन्ततैः कृतः । नोपसर्गः कम्पितोऽसौ सह्योऽर्णवजलेरिव ।। २९४ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - ४, श्लोक १७०
२९४)
छम्मासे अणुबद्धे देवो कासीय सो उ उवसग्गं दगुण वयग्गा वंदिय वीरं पडिनियत्तो । ५१३ ।। (आवश्यक नियुक्ति गाथा-५१३) २१. कोलंबिए रायाणीओ अभिग्गहो पोलबहुल पाडियई । चाउम्मास मिगावई विजयसुगुप्तो य नंदा य। १५२० ।। तत्थ सामी पोसबहुलपाडियए इमं एयारूवं अभिग्ग अभिगिहइ चविहं दव्चओ कुम्मासे सुप्पकोणेण खेत्तओ एलुंग विक्खभत्ता, कालओ नियत्तेसु भिक्खायरेसु भावतो जहा क्या दासत्तर्ण पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अट्टममत्तिया एवं कम्पति सेसं न कप्पति । (आवश्यक नियुक्ति गाथा-५२० ) २२. ततो भगवं छम्माणि नाम गामं गओ, तस्स बाहिं पडिमं ठिओ, तत्थ सामीसमीवे गोवो गोणे छड्डेऊण गामे पविट्ठो दोहणाणि काऊण निग्गओ, ते य गोणा अडवि पविट्ठा चरियव्यगस्स कज्जे, ताहे सो आगतो पुच्छति देवज्जग कहिं ते बद्दल्ला ? भगवं मोणेण अच्छा, ताहे सो परिकुयिओ भगवतो कण्णेसु कठसलागाओ छुहति, एगा इमेण कण्णेण एगा इमेण, जाव दोनिवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहिति ति
( आवश्यक हारिभद्रीयवृत्ति, निर्युक्ति गाथा - ५२५) २३. सोऽन्येद्युः पुरिचंपायां पूर्णभद्राभिधे वने ।
श्रीवीरं समवसृतं गत्वाऽवादीन्मदोद्धरः । । ७५ ।। ततो जमालिः संघेन निह्नत्वाद्द्बहिष्कृतः स्वामिनः केवलोत्पत्तेस्तदाऽब्दानि चतुर्दश ||८४ ! (त्रिषष्टिशलाकापुरुषचरित्र पर्द-१०, सर्ग-८. श्लोक ६४-८५)
२४. उप्पण्णमि अणते नदमि य छाउमत्थिए नाणे । राईए संपत्तो महसेणवणंमि उज्जाणे ।। ५३९ || नष्टे च छास्थि ज्ञाने रात्र्यां संप्राप्तो महसेनवनमुद्यानं. ( आवश्यक हारिभद्रीयवृत्ति नियुक्ति गाथा - ५३९) २५. ततो सामी कोबिं गतो तत्थ चंदसुरा सविमाणा महिमं
करेंति, पियं च पुच्छंति
गोशाललेश्यया जज्ञे चकार न तु भेषजम् । । ५४२ । । (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग-८, श्लोक ३९५
"
५४२)
Acharya Shri Kailassagarsuri Gyanmandir
नवम्बर २०१२
२७. देशनान्ते प्रभुं नत्वा यावद्राजगृहं प्रति । अचालीदंबडरतावदित्यूचे स्वामिना स्वयम् || २७३ ।। तत्र नागरथिपन्यासुलसायास्त्वामादरात्। प्रवृत्तिमस्मदादेशात् पृच्छे पेशलया गीरा ||२७४ ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग - ८) २८. संपलियंनिसने पणपत्रं अज्झयणाई कल्लाणफलवियागाई पपन्नं अज्झयणाई पावफलविवागाइं छत्तीसं च अपुट्ठयागरणाई दागरिता पचाणं नाम अज्झयणं विभावेमाणे कालगए ।।
( कल्पसूत्र सूत्र - १४६) २९. स्वामी तदिनयामिन्यां विदित्वा मोक्षमात्मनः । दध्यावहो गौतमस्य मयि स्नेहो निरत्ययः || २१८ || स एव केवलज्ञान प्रत्युहोऽस्य महात्मना । स च्छेद्य इति विज्ञाय निजगादेति गौतमम् ।। २१९ ।। देवशर्मा द्विजो ग्रामे परस्मिन्नस्ति स त्वया । बोधं प्राप्स्यति तद्धेतोस्तत्र त्वं गच्छ गौतम ||२२० ।। (त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग - १३) ३०. गर्भे जन्मनि दीक्षायां केवले च तव प्रभो ।
हस्तोत्तरक्षमधुना तद्गन्ता भरमकग्रहः ||२२७ || विपद्यमानस्य जन्म क्रामन् स दुग्रहः । बाधिष्यते ते संतानं सहस्त्रे शरदामुभे ॥ २२८ ॥ किं पुनर्यत्र साक्षात्त्वं स्वामिन् समवतिष्ठसे । प्रसीद तत् क्षणं तिष्ठ दुर्ग्रहोपशमोऽस्तु तत्। २३१ || (त्रिषष्टिशलाकापुरुषचरित्र पर्व - १० सर्ग - १३) ३१. समणस्स णं भगवतो महावीरस्स तित्यंसि णवहिं जीवेहिं तित्थगरणामगोत्ते कम्मे णिव्यत्तिते, तं जहा सेणिएणं सुपासेणं, उदाइणा, पोटिले अणगारेणं, दारणा, संखेणं सतएर्ण सुलसाए सावियाए, रेवतीए
(स्थानांग नवमस्थान, तीर्थंकरनामनिवर्तनसूत्र ) ३२. एगे समणे भगवं महावीरे इमीसे ओसीप्पिणीए चउव्वीसाए तित्थयराणं चरमंतित्थयरे सिद्धे बुद्धे मुत्ते अंतगडे परिणिवुडे सव्वदुक्खप्पी
( स्थानांग, स्थान-१, सूत्र ३९ ) ३३. जंबूद्दीवे णं दीवे भारहे वासे इभीसे णं ओसम्पिणीए तेवीसाए जिणाणं सूरुग्गमणमुहुत्तंसि केवलवरनाण-दंसणे समुप्पण्णे (समवायांगसूत्र- २३)
(आवश्यक हारिभद्रीयवृत्ति नियुक्ति गाथा ५१७) ३४ ० आवश्यकनिर्युक्ति गाथा ५२७-५३६ २६. गोशालमुक्तया तेजोलेश्यया प्रज्वलत्तनुः । ० त्रिषष्टिशलाकापुरुषचरित्र पर्व १० सर्ग-४. प्रभु प्रदक्षिणीकृत्याऽऽदाय भूयो व्रतानि च। । ४०९ ॥ श्लोक ६५२-६५/७ स्वामी तु रक्तातीसारपित्तज्वरवशात् कृशः ।
222
For Private and Personal Use Only

Page Navigation
1 ... 14 15 16 17 18 19 20