Book Title: Shrutsagar 2015 09 Volume 01 04
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रुतसागर
www.kobatirth.org
27
५. सुमतिनाथ भगवान, पाषाणमय
॥६०॥ सं. १५१३(२) वर्षे माघ वदि ९ सु (शु) क्रे श्रीश्रीमालज्ञा तीय.................. भार्या नाडी सुत राउलदेन भार्या... ..भार्या कमी.. आत्मश्रेयोर्थं श्रीसुमतिनाथ बिम्बं कारितं प्रतिष्ठितं पूर्णिमापक्षीय [ चां] द्र [गच्छीय ] श्रीमुनितिलकसूरिणा पट्टे श्री... [राज] तिलकसूरिभिः ॥ श्रीरस्तु ॥
६. आदिनाथ भगवान, पंचधातुमय
Acharya Shri Kailassagarsuri Gyanmandir
संवत १२७७ वैशाख सुदि ४ बुधे दादु सुत कुंवरेण भार्या सहितेन आत्मश्रेयोर्थं रिषभनाथ प्रतिमा कारिता ॥
सितम्बर २०१५
७. मुनिसुव्रतस्वामी भगवान, पंचधातुमय
संवत् १५८७ वर्षे पोष सुदि १३ रवौ श्रीवीसलनगरवास्तव्य प्राग्वाटज्ञातीय व्यं. खीमसी भार्या मरघू सुत कुंराकेन भार्या हांसी सु. मेघराजयुतेन स्वश्रेयसे श्रीमुनिसुव्रतबिंबं कारितं प्रतिष्ठितं श्रीबृहत्तपापक्षे गच्छाधिराज भ. श्रीधनरत्नसूरि भ. श्रीसौभाग्यसागरसूरियुतैः ॥ श्रीरस्तु ॥
भ. = भट्टारक
व्य. = व्यवहारी
का. =
कारितं
भा. = भार्या
८. कुंथुनाथ भगवान, पंचधातुमय
१५५२ वर्ष वैशाख वदि ३ शनौ कउडशाखायां श्रीश्रीवंशे व्य. केलल भार्या राजलदे पुत्र रत्नरा [ज] भार्या श्रीया... यादे पुत्र हर्षा मोकलः पितुः पूर्वजपुण्यार्थं श्री अंचलगच्छेश श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीकुंथुनाथबिंबं कारितं श्रीसंघेन प्रतिष्ठितं माहडका ग्रामे ॥
९. सुमतिनाथ भगवान, पंचधातुमय
सं. १५०६ वर्षे मा. सु. ८ दिने श्रीउपकेशग. श्रीककुदाचा. सं. तातहड गो. सा. कीड भा. कस्मीरी पु. जेठू भा. जच्चू पु. मूला-समदाभ्यां मातृ श्रे. श्रीसुमतिनाथ बि. का. प्रति श्रीकक्कसूरिभिः
संकेतसूचि
सं. = संवत्
सु. = सुत
For Private and Personal Use Only
प्र. =
प्रतिष्ठितं
जीवि. = जीवितस्वामी (?)

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36