Book Title: Shraddh Pratikraman Sutram Author(s): Ratnashekharsuri Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ १४९ प्रान्तेऽपि तदीयश्रीललितविस्तराजन्यबोधान्वितता खस्याख्यायि, तेन तद्न्थजन्य बोधावाप्तेः शिष्यगुरु भावता असमानकालीनता च द्वयोरप्युपपद्यत एव) मिथ्यात्वस्थानेषु लौकिकलोकोत्तरदेवगुरुगतानि विवि धानि मिथ्यात्वस्थानानि, ऐहलौकिकार्थमपि माननायां मिथ्यात्वसाधनं च .... प्रविजिपुणा च भार्या साधानाऽपि स्यात् मोच्यैव .... ज्ञानपञ्चम्यां पुस्तकादीनां वस्त्रगन्धकुसुमोचयैरर्चनं .... पिष्टस्य मासभेदेन सचित्ततादिकालमानं .... .... गृहस्थस्यापि यावज्जीवं ब्रह्मचर्यस्याभ्युपगमः .... | 'परवाया' इत्यस्य विवरणस्यावलोकनात् संस्कृतभाषायाः सकाशात् गौरवमर्थमाश्रित्य प्राकृतभाषायाः स्पष्ट प्रतिभापथमागमिष्यति .... ... अधिकरणानां व्युत्सर्जने तज्जन्यपापबन्धाभावः अन्यथा तु बन्ध एव . .... .... .... .... ३२ श्रावकाणां कृतसामायिकानामपि श्रवणं पठनं प्रच्छनं वा, तेन येऽधुना अविरतिजम्बाले निमजयन्ति श्रावकान् व्याख्यानश्रवणागतान तेऽविरतिपक्षगा एव, न च तेषां पक्षपाति वचनमेकमपि शास्त्रीयं, स्याचेदाविर्भाव्यं तैः पौषधं पर्वानुष्ठानमित्येतद्व्युत्पत्तिमात्र, प्रवृत्तिस्तु आहार८५ त्यागादौ, तेनापर्वसु पौषधस्य निषेधकानां गतिः का?, व्यतिरिच्याग्रहं न किश्चित् वाक्यं निषेधकमपर्वसु पौषधस्य, समयोगक्षेमत्वाद्वाऽपर्वसु न कार्योऽतिथि संविभागः, पौषधवत्तत्राप्यविधिप्रसक्तेः .... देवादिषु सम्यक्त्वाद्यर्थ बहुमानादिकरणे न मिथ्यात्वं, प्रत्युत देवागममसत्यमभिधायासत्यमर्थ पुष्णतां त्रि१२८ । __ स्तुतिकानां तदेवावश्यं .... .... ... १६२ JainEducation international For Private Personel Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 474