Book Title: Shraddh Pratikraman Sutram
Author(s): Ratnashekharsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 12
________________ श्राद्धप्र ति० सूत्रे ॥ ४ ॥ विषयाः सम्यक्त्वे जयविजयकथा ( श्लोकाः ४७२) सम्यक्त्वप्राप्तिवर्णनम् पुञ्जत्रयकरणं पुनः सम्यक्त्वप्राप्तौ अपूर्वकरणादेः करणाकरणे सम्यक्त्वभेदाः तत्स्थितिआकर्षगुणस्थानान्तरोपयोगलच्धिचिन्ता औपशमिकादीनाश्रित्य कारकादिखरूपं द्रव्यादयो निसर्गादयश्च भेदाः **** Bone Jain Education International .... शङ्कादीनां व्याख्या शङ्कायां कन्थादृष्टान्तः आकाङ्क्षायां द्विजज्ञावं शङ्काविचिकित्सापार्थक्योक्तिः धर्मकलङ्के रज्जिकार्याज्ञातं विचिकित्सायामाषाढाचार्यदृष्टान्तः .... .... .... .... .... www. .... .... **** www. .... .... www. www. www. .... .... .... .... पत्राङ्काः ९ २५ २५ २५ २६ २७ २८ २८ २९ २९ ३० ३० विषयाः शौच व्यवस्थादर्शनपूर्व स्मृतिभिर्ब्रह्मवतोऽस्नानस्य सिद्धिः विद्वज्जुगुप्सायां श्रावक सुताया दृष्टान्तः कुलिङ्गिप्रशंसायां लक्ष्मणश्रेष्ठदृष्टान्तः संसर्गाद् गुणदोषोत्पादसिद्धौ शुकद्वयदृष्टान्तः मिथ्यात्वस्थानानि ७९ लौकिकगुरुगतानि मिथ्यात्वस्थानानि ५ लोकोत्तरदेवगतानि मिध्यात्व स्थानानि ४ इहलोकार्थमपि यक्षाद्याराधनस्य मिध्यात्वानुगत्वं अनुकम्पादानसिद्धिः .... मिध्यात्वस्य त्रिविधत्रिविधत्याज्यता अभिग्राहिकादयो मिध्यात्वभेदाः | पृथ्व्यादीनां जीवत्वसिद्धिः गाथा ७ For Private & Personal Use Only .... .... .... .... .... .... www. देवगतानि **** .... .... ५ अथ द्वितीयोऽणुव्रतपञ्चकाधिकारः .... **** .... .... पत्राङ्काः ३० ३१ ३१ ३२ ३२ ३४ ३४ ३४ ३५ ३५ ३५ ३६ विषयानु. ॥ ४ ॥ withwww.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 474