Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 8
________________ Shin Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagansar Gyanmandir शत्रुजय माहाद A R॥ ॥ २६ ॥ ततो विततसरन-मकंपंत विमौजसा ॥ श्रासनानि जिनानंतुं । त्वरयंतीव तानलम्। ॥ २७ ॥ विंशतिनवनस्यज्ञ । हात्रिंशध्यंतराधिपाः ॥ ौ ज्योतिरिौ दश चा-प्यू_लोकनिवासिनः ॥ २७ ॥ चतुःषष्टिमिता एव-मिता देवैर्वृता धनैः ॥ शत्रुजयं जगन्नाय-नूषितं पाकशासनाः ॥ २५ ॥ मुर्म। पालोक्यालोक्य लोकैका-लोक्यं कौतुकतो गिरिमा। मन उधुवुर्देवाः । सेवकांश्चैतउजगुः ।। ३० ।। अहो महोदितैरनै-निःसपत्नैर्मरीचिन्तिः ॥ पवित्रचित्रितो नाति । सर्वस्फातिलुतो गिरिः॥ ३१ ॥ सुवर्णशिखरैः शोना-संतृतः शिखरी सुराः॥ सर्वपर्वतनायत्वा-न्मुकटैरिव मंमितः ॥ ३२ ॥ सुवर्णरूप्यरत्नाौँ । मृगैः कर्बुरितांव । पुनानोऽयं समं द्यावा-नूम्यावघहरोऽनवत् ।। ३३ ।। स्वर्णगिरिब्रह्मगिर्यु-दयार्बुदमुखैरैः ॥ अष्टोत्तरशतेनोच्चै-ति शंगैरयं गिरिः ॥ ३४ ॥ सर्वतः सियतनै-रर्दघेश्मविन्नूषितः ॥ यक्षालयलक्षितोऽसौ । सिौलो विनासते ।। ३५ ॥ यक्षकिन्नरगंधर्व-विद्याधरसुरवजैः ॥ अप्सरोलिः सदा व्यो । जाति शत्रुजयो गिरिः ॥ ३६ ॥ मुमुक्कयो योगिनोऽत्र । विद्याधरनरोरगाः ॥ कंदरासु पवित्रासु । ध्यायंत्यहन्मयं महः ॥ ॥ रसकूपीरत्ननिधि For Private And Personal use only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 840