Book Title: Shatrunjaya Mahatmya
Author(s): Dhaneshwarmuni
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 9
________________ Shn Mahavir Jain Aradhana Kendra शत्रुंजय ॥ ५ ॥ www.kobatirth.org दिव्यौषधिनिरन्वितः ॥ सदा शत्रुंजयोऽस्त्येव । सर्वपर्वतगर्वनित् ॥ ३८ ॥ कस्तूरीमृगयूथैश्च । मयूरैर्मत्तकुंजरैः ॥ संचरचमरीवृंदैः । सर्वतो जात्ययं गिरिः || ३ || मंदारपारिजातक - संतानहरिचंदनैः ॥ विचित्रचंपकाशोक-सन की कुल संकुलः ॥ ४० ॥ केतकी कुसुमामोदसुरजीकृत दिङ्मुखः ॥ ऊर निऊरिलीवारि - ऊंकारमुखरः सदा ॥ ४० ॥ मालती पाटलाका - रा-गुरुचूतमुखैडुमैः ॥ शत्रुंजयो राजतेऽयं । सदापुष्पः सदाफलः ॥ ४१ ॥ निर्विशेषकम् ॥ कल्पवृक्षधनछाया - सीनाः किन्नरनायिकाः ॥ गायँत्यो जिननाश्रस्य । गुणान् पापं क्षिपंत्यमूः ॥ ४२ ॥ गिरिर्जरनिर्जरांबु - शीकरैरेष तत्प्रियः ॥ मुक्तिसीमंतिनीदार - कृते मुक्ताः किरन्निव ॥ ४३ ॥ . इतः कलापिनो वारि - शीकरैर्निऊरोजवैः ॥ मेघादयत्रमन्नृतो । नृत्येत्यईत्पुरोऽनितः ॥ ॥ ४४ ॥ इतः पातालनापोऽयं । सहस्रफणमंमितः ॥ जिननाथपुरो जाति । नाटयन् दिव्यनाटकं ॥ ४५ ॥ इतः संभूतनेपथ्याः । खेचर्यो वर्यगीतयः ॥ वीणाहस्ता विलोक्यते । गृणंत्योद्गुणावलीः ॥ ४६ ॥ परस्परं विरुा ये । सत्त्वा आजन्मतोऽपि ते ॥ त्यक्तवैरा रमं Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only माहा० · 11 42 11

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 840