Book Title: Shatrunjaya Mahatmya Author(s): Dhaneshwarmuni Publisher: Shravak Hiralal Hansraj View full book textPage 6
________________ Ste in Arakende Acharya Sh Kalassagansen Gyanmandie शत्रुजय माहा ॥२॥ यत्रिधा वीरः। श्रीवीरः श्रेयसेऽस्तु सः॥५॥ श्रेयःश्रियः पुमरीकं । पुमरीकं शिवश्रियः॥ पुमरीकशिरोरत्नं । पुमरीकं नमामि तम्॥६॥ जिनानादीश्वरमुखान। पुरीकमुखान् मुनीन् ॥ ध्यात्वा शासनदेवीं च । कुर्वे सचरितोद्यमम्॥ ७ ॥ श्रीयुगादिजिनादेशात् । पुमरीको गणाधिपः॥ सपादलक्षामित। नानाश्चर्यकरंविर्तम्॥ ॥ श्री शत्रुजयमाहात्म्यं । सर्वतत्वसमन्वितम्।। चकार पूर्व विश्चैक-हिताय महितं सुरैः ।। ए ॥ मना वईमाननियोगेन । सुधर्मा गणनृत्ततः॥ हस्वायुष्कान नरान जानन् । तस्मात्संक्षिप्य तक्ष्यधात् ॥१०॥ चतुर्विंशतिसहस्रात् । तस्मादालोड्य सारतः ॥ स्याहादवादवशतः। कुर्वन वौज्ञान गलन्मदान ॥ ११ ॥ सर्वांगयोगनिपुणो । नोगानोगेऽपि निःस्पृहः ॥ नानालब्धिप्रबुज्ञत्मा। राजगछैकममनम्॥ १२॥ सञ्चारित्रपवित्रांगो । वैराग्यरससागरः॥ श्रीमान् धनेश्वरः सूरिः। सर्वविद्याविशारदः ॥ १३ ॥ शत्रुजयोक्षरकर्तु-रष्टादशनृपेशितुः ॥ वलन्यां श्रीसुराष्ट्रेश-शि- लादित्यस्य चाग्रहात् ॥ १४ ॥ तत्प्रतिश्रुतितुल्यं तत् । माहात्म्यं सुखबोधकृत् ॥ वक्ति शजयस्याई-नत्या शृणुत हे जनाः॥ १५ ॥ पंचति कुलकं ॥ किं तपोन्निर्जपैः किं वा। ॥२॥ For Private And Personal use onlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 840