Book Title: Shatkhandagama Pustak 12
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati

Previous | Next

Page 546
________________ वेयणाभावविहाणसुत्ताणि सूत्र संख्या सूत्र पृष्ठ । सूत्र संख्या १ वेयणाभावविहाणे त्ति तत्थ इमाणि १४ तं खीणकसायवीदरागछदुमत्थस्स वा तिणि अणियोगद्दाराणि णादव्वाणि सजोगिकेवलिस्स वा तस्स वेयणा भवंति । भावदो उक्कस्सा। १७ २ पदमीमांसा सामित्तमाप्पाबहए त्ति ३ १५ तव्वदिरित्तमणुक्कस्सा । ३ पदमीमांसाए णाणावरणीयवेयणा भावदो १६ एवं णामा-गोदाणं । किमुक्कस्सा किमणुकस्सा किं जहण्णा १७ सामित्तेण उक्कस्सपदे आउववेयणा... किमजण्णा। भावदो उक्कस्सिया कस्स । ४ उक्कस्सा वा अणुक्कस्सा वा जहण्णा वा १८ अण्णदरेण अप्पमत्तसंजदेण सागारअजहण्णा वा। जागारतप्पाओग्गविसुद्धेण बद्धल्लयं ५ एवं सत्तण्णं कम्माणं । १२ जस्स तं संतकम्ममस्थि । ६ सामित्तं दुविहं जहण्णपदे उक्कस्सपदे। ,, १६ तं संजदस्स वा अणुत्तरविमाणवासि७ सामित्तेण उक्कस्सपदे णाणावरणीयवेयणा । देवस्स वा तस्स आउववेयणा भावदो भावदो उक्कस्सिया कस्स ? १३ उक्कस्सा । ८ अण्णदरेण पंचिंदिएण सण्णिमिच्छा २० तव्वदिरित्तमणकस्सा। इट्ठिणा सव्वाहि पज्जत्तीहि पजत्तगदेण २१ सामित्तण जहण्णपदे णाणावरणीयसागारुवजोगेण जागारेण णियमा उक्क वेयणा भावदो जहणिया कस्स। २२ स्ससंकिलिट्ठण बंधल्लयं जस्स तं संतकम्ममथि। १३ २ अण्णदरस्स खवगस्स चरिमसमयहतं एइंदियस्स वा बीइंदियस्स वा ती छदुमत्थस्सणाणावरणीयवेयणाभावदो इंदियस्स वा चरिंदियस्स वा पंचि जण्णा। दियस्स वा सण्णिस्स वा असण्णिस्स २३ तव्वदिरित्तमजण्णा । वा बादरस्स वा सुहुमस्स वा पज्ज २४ एवं दसणावरणीय-अंतराइयाणं। त्तस्स वा अपज्जत्तस्स वा अण्णदरस्स २५ सामित्तेण जहण्णपदे वेयणीयवेयणा जीवस्स अण्णदवियाए गदीए वद्र भावदो जहणिया कस्स । माणयस्स तस्स गाणावरणीयवेयणा २६ अण्णदरखवगस्स चरिमसमयभवभावदो उक्कस्सा। सिद्धियस्स असादावेयणीयस्स वेदय१० तव्वदिरित्तमणुकस्सा। माणस्स तस्स वेयणीयवेयणा भावदो ११ एवं दंसणावरणीय-मोहणीय-अंतरा जहण्णा। इसपूर्ण। १६ २७ तव्वदिरित्तमजहण्णा । २६ १२ समित्तेण उक्कस्सपदे वेयणीयवेयणा २८ सामित्तेण जहण्णपदे मोहणीयवयणा भावदो उक्कस्सिया कस्स । भावदो जहणिया कस्स १३ अण्णदरेण खवगेण सुहुमसांपराइय- २६ अण्णदरस्स खवगस्सचरिमसमयसकसुद्धिसंजदेण चरिमसमयबद्धल्लयं जस्स साइस्स तस्स मोहणीयवयणा भावदो । तं संतकम्ममस्थि। जहण्णा । तवादारणीय-असणीयवेया " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572