Book Title: Shatkhandagama Pustak 12
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati

Previous | Next

Page 569
________________ ४२ (२४) परिशिष्ट ३ ण च अब्भुवगमो णिण्णिबंधणो, जहण्णुकस्सकालपरूवयकत्तायपाहुडसुत्तावभबलेण तदुप्पत्तीदो। १३८ ४ संतट्ठाणाणि अद्वंक-उच्वंकाणं विच्चाले चेव होंति, चत्तारि-पंच-छ-सत्तंकाणं विच्चालेसु ण । होंति त्ति कधं णव्वदे? "उक्कस्सए..... संतकम्मट्ठाणाणि" एदम्हादो पाहडसुन्तादो। २२१ संपहि कसायपाहुडे उबजोगो णाम अत्थाहियारो। तत्थ-कसायउदयट्ठाणाणि असंखेजलागमत्ताणि । तेसु वट्टमाणकाले जत्तिया तसा संति तत्तियमेत्ताणि आण्णाणि त्ति कसायपाहुडसुत्तण भणिदं । ........"कसायपाहुडे पुणो जीवसहिदणिरंतरट्ठाणपमाणपरूवणा ण कदा, किंतु..."पमाणपरूवणा कदा। २४४ ६ एत्थ अणुभागबंधज्झवसाणट्ठाणेसु जीवसमुदाहारो परूविदो, तत्थ कसायपाहुडे कसाउदयट्ठा सु। २४५ २ कालनिर्देशसूत्र १ अणुभागहाणीए जहण्णुक्कस्सेण एगो चेव समओ त्ति कालणिद्देससुत्तादो णवदे। १३८ ३ चूर्णिसूत्र १ कधं सव्वमिदं णव्वदे ? उवरि भण्णमाणचुण्णिसुत्तादो। २ एयत्तं कत्थ पसिद्धं ? पाहुडचुण्णिसुत्ते सुपसिद्धं, लोगपूरणाए एया वग्गणा जोगस्से त्ति भणिदत्तादो। ६४ ३ तदणणुवुत्ती वि कुदो णव्वदे ? एदस्स गाहासुत्तस्स विवरणभावेण रचिदउव रिमचुण्णिसुत्तादो। ४ तेण वि अणुभागसंकमे सिस्सागुग्गहढं चुण्णिसुत्ते लिहिदो। २३२ ४ परिकर्म १ परियम्मादो उकस्ससंखेज्जयस्स पमाणमवगदमिदि ण पच्चवट्ठाणं काहुँ जुत्तं, तस्स सुत्तत्ताभावादो। १५४ ५ महाबंध १ महाबंधे आउअउकस्साणुभार्गतरस्स उवढपोग्गलमेतकालपरूवणण्णहाणु ववत्तीदो वा। . २ तं कधं णव्वदे ? महाबंधसुत्तवइत्तादो। ५ पारिभाषिक शब्द-सूची शब्द पृष्ठ | शब्द पृष्ठ । शब्द अ अदत्तादान २८१ अनुभागबन्धस्थान २०४ अनन्तरबन्ध ४७६ अक्षरसमास ३७० अनुभागबन्धाध्यत्रअग्निकायिक २०८ अनवस्था २५७ सानस्थान अग्निकायिककायस्थिति अनन्तरोपनिधा २१४ अनुभागसत्त्वस्थान ११२ अचित्तद्रव्यभाव अनुत्पादानुच्छेद ४५८, ४६४ अनुभागसंक्रम २३२ अतिप्रसंग अनुभाग अनुयोग अतिस्थापनावली अनुभागकाण्डक ३२ अनुयोगसमास ४१ १४२ .९१ ४९० " Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 567 568 569 570 571 572