Book Title: Shatkhandagama Pustak 12
Author(s): Pushpadant, Bhutbali, Hiralal Jain, Fulchandra Jain Shastri, Devkinandan, A N Upadhye
Publisher: Jain Sahityoddharak Fund Karyalay Amravati

Previous | Next

Page 556
________________ 40. ३६५ वेयणासण्णियासविहाणसुत्ताणि (११) सूत्र संख्या सूत्र - पृष्ठ | सूत्र संख्या सूत्र ११ वेयणगदिविहाणसुत्ताणि | ३ जो सो सत्थाणवेयणसण्णियासो १ वेयणगदिविहाणे त्ति ।। ___ सो दुविहो-जहण्णओ सत्थाणवेयण२णेगम-ववहार-संगहाणं पाणावर सण्णियासो चेव उक्कस्सओ सस्थाणणीयवेयणा सिया अवढिदा । वेयणसण्णियासो चेव। ३७६ ३ सिया द्विदाहिदा। ४ जो सो जहण्णो सत्थाणवेयण४ एवं दंसणावरणीय-मोहणीय सण्णियासो सो थप्पो। -- अंतराइयणं । ५ जो सो उक्कस्सओ सस्थाणवेयण५ वेयणीयवेयणा सिया द्विदा। सण्णियासो सो चउठिवहो-दव्वदो ६ सिया अद्विदा।। खेत्तदो कालदो भावदो चेदि । ३७६ ७ सिया हिदाद्विदा। ६ जस्स णाणावरणीयवेयणा दव्वदो उकस्सा तस्स खत्तदो किमक्कस्सा. ८ एवमाउव-णामा-गोदाणं । अणुक्कस्सा। - ३७७ १ उजुसुदस्सणाणावरणीयवेयणा ७णियमा अणुक्कस्सा असंखेज्जसिया ट्ठिदा। गुणहीणा। १० सिया अद्विदा। ८ तस्स कालदो किमुक्कस्सा ११ एवं सत्तण्णं कम्माणं । अणुक्कस्सा। १२ सहणयस्स अवत्तव्वं । ६ उक्कस्सा वा अणुक्कस्सा वा । १२ वेयणअणंतरविहाणसुत्ताणि १० उकस्सादो अणुक्कस्सा समऊणा। ३७६ १ वेयणअणंतरविहाणे ति। ११ तस्स भावदो किमुक्कस्सा अणुक्कस्सा । २ णेगम ववहाराणं णाणावरणीय १२ उक्कस्सा, वा अणुक्कस्सा वा। वेयणा अणंतरबंधा। ३७१ १३ उक्कस्सादो अणुक्कस्सा छट्ठाणपदिदा, , ३ परंपरबंधा। १४ अणंतभागहीणा वा असंखेजभाग४ तदुभयबंधा। हीणा वा संखेज्जभागहीणा वा ५ एवं सत्तण्णं कम्माणं । संखेजगुणहीणा वा असंखेजगुणहीणा ६ संगहणयस्स णाणावरणीयवेयणा वा अणंतगुणहीणा वा। ३८० अणंतरबंधा। १५ जस्स णाणावरणीयवेयणा खेत्तदो. ७ परंपरबंधा। ३७३ उक्कस्सा तस्स दव्वदो किमुक्कस्सा ८ एवं सत्तण्णं कम्माणं । अणुकस्सा। ३८१ ६ उजुसुदस्स णाणावरणीयवेयणा १६ णियमा अणुक्कस्सा। परंपरबंधा। १७ चउढाणपदिदा, असंखज्जभागहीणा १० एवं सत्तणं कम्माणं । ३७४ - वा संख्नेज्जभागहीणा वा संखेजगुण११ सद्दणयस्स अवत्तव्वं । हीणा वा असंखेजगुणहीणा वा। ३८२ १३ वेयणसण्णियासविहाणसुत्ताणि । १८ तस्स कालदो किं उक्कस्सा अणुक्कस्सा ३८४ १ वेयणसण्णियासविहाणे ति। . ३७५ १६ उक्कस्सा वा अणुक्कस्सा वा। २ जो सो वेयणसण्णियासो सो दुविहो- २० उक्कस्सादो अणुक्कस्सा तिहाणपदि सत्थाणवेयणसण्णियासो चेव परत्थाण.. दा, असंखेजभागहीणा वा संखे. बेयणसण्णियासो चेव । ज्जभागहीणा वा संखज्जगुणहीणा बा। ३८५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572