Book Title: Shastra Sandeshmala Part 24
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अप्यन्तकारिदमनदर्पच्छिन्मथनादयः । विवक्षितो हि संबन्ध एकतोपि पदात्ततः प्राक् प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् । दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः । अंशो र्धार्यत्वेंऽशुमाली स्वत्वेंऽशुपतिरंशुमान् वध्यत्वेहेरहिरिपुर्भोज्यत्वे चाहिभुक् शिखी । चिह्नेर्व्यक्तैर्भवेद् व्यक्तेर्जातिशब्दोपि वाचकः तथाह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते । अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थं नञादिरितरोत्तरः अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः । वार्ध्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे द्वयेपि भूभृदाद्येषु पर्यायपरिवर्तनम् । एवं परावृत्तिसहा योगात्स्युरिति यौगिकाः मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः । प्रवक्ष्यन्तेत्र लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके । नरस्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः । कृमिपीलकलूताद्याः स्युर्द्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः । पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ ११ ॥ ॥ १२ ॥ ॥ १३ ॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ ।। १८ ।। ॥ १९ ॥ 11 20 11 ॥ २१ ॥ ॥ २२ ॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 438