Book Title: Shastra Sandeshmala Part 24
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org नरदत्ताथ गान्धार्यम्बिका पद्मावती तथा । सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः वृषो गजोश्वः प्लवगः क्रौञ्चोब्जं स्वस्तिकः शशी । मकरः श्रीवत्सः खड्गी महिषः शूकरस्तथा श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोपि च । कूर्मो नीलोत्पलं शङ्खः फणी सिंहोर्हतां ध्वजाः रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनीविनीलौ, श्रीमल्लिपाश्र्व कनकत्विषोन्ये ॥ ४९ ॥ उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोथ महायशाः विमल: सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः सुमतिः शिवगतिश्चैवास्तागोथ निमीश्वरः । अनिलो यशोधराख्यः कृतार्थोत्र जिनेश्वरः शुद्धमति: शिवकरः स्यन्दनश्चाथ सम्प्रति: । भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ । पेढाल: पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः अममो निष्कषायश्च निष्पुलाकोथ निर्ममः । चित्रगुप्तः समाधिश्च संवरश्च यशोधरः Acharya Shri Kailassagarsuri Gyanmandir भ For Private And Personal Use Only ॥ ४६ ॥ 1180 11 1182 11 ॥ ५० ॥ ॥ ५१ ॥ ॥ ५२ ॥ ॥ ५३ ॥ ॥ ५४ ॥ ॥ ५६ ॥ विजय मल्लदेवी चानन्तवीर्यश्च भद्रकृत् । एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः तेषां च देहोद्भुतरूपगन्धो निरामयः स्वेदमलोज्झिता । श्वासोब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविशाम् ॥ ५७ ॥ ॥ ५५ ॥

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 438