________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नरदत्ताथ गान्धार्यम्बिका पद्मावती तथा । सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः वृषो गजोश्वः प्लवगः क्रौञ्चोब्जं स्वस्तिकः शशी । मकरः श्रीवत्सः खड्गी महिषः शूकरस्तथा श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोपि च । कूर्मो नीलोत्पलं शङ्खः फणी सिंहोर्हतां ध्वजाः रक्तौ च पद्मप्रभवासुपूज्यौ शुक्लौ तु चन्द्रप्रभपुष्पदन्तौ । कृष्णौ पुनर्नेमिमुनीविनीलौ, श्रीमल्लिपाश्र्व कनकत्विषोन्ये ॥ ४९ ॥ उत्सर्पिण्यामतीतायां चतुर्विंशतिरर्हताम् । केवलज्ञानी निर्वाणी सागरोथ महायशाः विमल: सर्वानुभूतिः श्रीधरो दत्ततीर्थकृत् । दामोदरः सुतेजाश्च स्वाम्यथो मुनिसुव्रतः सुमतिः शिवगतिश्चैवास्तागोथ निमीश्वरः । अनिलो यशोधराख्यः कृतार्थोत्र जिनेश्वरः शुद्धमति: शिवकरः स्यन्दनश्चाथ सम्प्रति: । भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ । पेढाल: पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः अममो निष्कषायश्च निष्पुलाकोथ निर्ममः । चित्रगुप्तः समाधिश्च संवरश्च यशोधरः
Acharya Shri Kailassagarsuri Gyanmandir
भ
For Private And Personal Use Only
॥ ४६ ॥
1180 11
1182 11
॥ ५० ॥
॥ ५१ ॥
॥ ५२ ॥
॥ ५३ ॥
॥ ५४ ॥
॥ ५६ ॥
विजय मल्लदेवी चानन्तवीर्यश्च भद्रकृत् । एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः तेषां च देहोद्भुतरूपगन्धो निरामयः स्वेदमलोज्झिता । श्वासोब्जगन्धो रुधिरामिषं तु गोक्षीरधाराधवलं ह्यविशाम् ॥ ५७ ॥
॥ ५५ ॥