________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशया: सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेपि नृदेवतिर्यग्जनकोटिकोटेः ॥५८ ॥ वाणी नृतिर्यकसुरलोकभाषा संवादिनी योजनगामिनी च। भाभण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलथि ॥५९ ॥ साग्रे च गव्यूतिशतद्वये रुजा-वैरेतयोमार्यतिवृष्ट्यवृष्टयः । दुर्भिक्षमन्यस्वकचकतो भयं स्यान्नैत एकादश कर्मघातजाः।। ६० ॥ खे धर्मचक्र चमरा: सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रत्रयं रत्नमयो ध्वजोड्रिन्यासे च चामीकरपङ्कजानि ॥६१ ।। वप्रत्रयं चारु चतुर्मुखाङ्गताश्चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । द्रुमानतिर्दुन्दुभिनाद उच्चकैर्वातोनुकूलः शकुनाः प्रदक्षिणाः।। ६२ ।। गन्धाम्बुवर्षं बहुवर्णपुष्प-वृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधामर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥६३॥ ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः संस्कारवत्त्वमौदात्यमुपचारपरीतता । मेघगम्भीरघोषत्वं प्रतिनादविधायिता दक्षिणत्वमुपनीतरागत्वं च महार्थता । अव्याहतत्वं शिष्टत्वं संशयानामसंभवः
॥ ६६ ॥ निराकृतान्योत्तरत्वं हृदयंगमतापि च । मिथः साकाङ्क्षता प्रस्तावौचित्यं तत्त्वनिष्ठता ॥ ६७॥ अप्रकीर्णप्रसृतत्वमस्वश्लाघान्यनिन्दिता । आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता
।। ६८ ॥ अमर्मवेधितौदार्यं धर्मार्थप्रतिबद्धता । कारकाद्यविपर्यासो विभ्रमादिवियुक्तता
॥६९ ।।
॥ ६४ ॥
For Private And Personal Use Only