Book Title: Shastra Sandeshmala Part 24
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशया: सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेपि नृदेवतिर्यग्जनकोटिकोटेः ॥५८ ॥ वाणी नृतिर्यकसुरलोकभाषा संवादिनी योजनगामिनी च। भाभण्डलं चारु च मौलिपृष्ठे विडम्बिताहर्पतिमण्डलथि ॥५९ ॥ साग्रे च गव्यूतिशतद्वये रुजा-वैरेतयोमार्यतिवृष्ट्यवृष्टयः । दुर्भिक्षमन्यस्वकचकतो भयं स्यान्नैत एकादश कर्मघातजाः।। ६० ॥ खे धर्मचक्र चमरा: सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रत्रयं रत्नमयो ध्वजोड्रिन्यासे च चामीकरपङ्कजानि ॥६१ ।। वप्रत्रयं चारु चतुर्मुखाङ्गताश्चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । द्रुमानतिर्दुन्दुभिनाद उच्चकैर्वातोनुकूलः शकुनाः प्रदक्षिणाः।। ६२ ।। गन्धाम्बुवर्षं बहुवर्णपुष्प-वृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधामर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ॥६३॥ ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः संस्कारवत्त्वमौदात्यमुपचारपरीतता । मेघगम्भीरघोषत्वं प्रतिनादविधायिता दक्षिणत्वमुपनीतरागत्वं च महार्थता । अव्याहतत्वं शिष्टत्वं संशयानामसंभवः
॥ ६६ ॥ निराकृतान्योत्तरत्वं हृदयंगमतापि च । मिथः साकाङ्क्षता प्रस्तावौचित्यं तत्त्वनिष्ठता ॥ ६७॥ अप्रकीर्णप्रसृतत्वमस्वश्लाघान्यनिन्दिता । आभिजात्यमतिस्निग्धमधुरत्वं प्रशस्यता
।। ६८ ॥ अमर्मवेधितौदार्यं धर्मार्थप्रतिबद्धता । कारकाद्यविपर्यासो विभ्रमादिवियुक्तता
॥६९ ।।
॥ ६४ ॥
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 438