________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अप्यन्तकारिदमनदर्पच्छिन्मथनादयः । विवक्षितो हि संबन्ध एकतोपि पदात्ततः प्राक् प्रदर्शितसंबन्धिशब्दा योज्या यथोचितम् । दृश्यते खलु वाह्यत्वे वृषस्य वृषवाहनः स्वत्वे पुनर्वृषपतिर्धार्यत्वे वृषलाञ्छनः । अंशो र्धार्यत्वेंऽशुमाली स्वत्वेंऽशुपतिरंशुमान् वध्यत्वेहेरहिरिपुर्भोज्यत्वे चाहिभुक् शिखी । चिह्नेर्व्यक्तैर्भवेद् व्यक्तेर्जातिशब्दोपि वाचकः तथाह्यगस्तिपूता दिग्दक्षिणाशा निगद्यते । अयुग्विषमशब्दौ त्रिपञ्चसप्तादिवाचकौ त्रिनेत्रपञ्चेषुसप्तपलाशादिषु योजयेत् । गुणशब्दो विरोध्यर्थं नञादिरितरोत्तरः अभिधत्ते यथा कृष्णः स्यादसितः सितेतरः । वार्ध्यादिषु पदे पूर्वे वाडवाग्न्यादिषूत्तरे
द्वयेपि भूभृदाद्येषु पर्यायपरिवर्तनम् । एवं परावृत्तिसहा योगात्स्युरिति यौगिकाः मिश्राः पुनः परावृत्त्यसहा गीर्वाणसंनिभाः । प्रवक्ष्यन्तेत्र लिङ्गं तु ज्ञेयं लिङ्गानुशासनात् देवाधिदेवाः प्रथमे काण्डे देवा द्वितीयके । नरस्तृतीये तिर्यञ्चस्तुर्य एकेन्द्रियादयः एकेन्द्रियाः पृथिव्यम्बुतेजोवायुमहीरुहः । कृमिपीलकलूताद्याः स्युर्द्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियाश्चेभकेकिमत्स्याद्याः स्थलखाम्बुगाः ।
पञ्चेन्द्रिया एव देवा नरा नैरयिका अपि
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
।। १८ ।।
॥ १९ ॥
11 20 11
॥ २१ ॥
॥ २२ ॥