Book Title: Sharirik Mimansa Bhashye Part 01
Author(s): A V Narsimhacharya
Publisher: A V Narsimhacharya

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्र प्रायः श्रुतप्रकाशिकानुसारी सरलश्च पाठो मूले संयोजितः । अन्ये पाठभेदाः यथोपलम्भं तत्तत्पुटेष्वधस्साङ्कविन्यासं प्रादर्शिषत । वेदान्तदीपवेदान्तसारमुद्रणे च श्रीपरवस्तुरामानुजाचार्यमुद्रितकोश एव मातृकासीत् । सरस्वती भाण्डारसभिकैर्मुद्रित एकः, राजकीयप्राच्यलिखित पुस्तकशालाया द्वौ तालपत्त्रकोशौ च परं साहाय्यमाचरन् । इत्थमुपकृतवतामेषां विषये वयं सधन्यवादं कृतज्ञतामाविष्कुर्मः । इदंपरिशोधनेन सादरं सावधानं च प्रमाणाकरपरिशीलनेन च परमुपकृतवतां परमहंसपरिव्राजकाचार्याणां श्रीमदयोध्यारामानुजसंयमिस्सार्वभौमाणां चरणारविन्दयोस्साञ्जलिबन्धं सकार्तज्ञ्यञ्चावेदयामः प्रणतिपरम्पराम् ॥ यद्यपि मुद्रित एव चिरादपि श्रीभाष्यकोशा आन्ध्रगैर्वाणलिपिषु लभ्याः, तथापि ते श्रुतप्रकाशिकासहिततया ग्रन्थविस्तरेण पृथुला दुर्भराश्चेति पठितॄणां न तथा पारायणे सौकर्यं विभ्रतीति मूलमात्रोऽयं कोशः महार्हेषु दृढतरेषु लघुषु च पत्रेषु लिप्यन्तराणां प्रादेशिकतया प्रायस्सार्वत्रिकैः प्रकृतिसुन्दरैर्नागराक्षरैः समुद्रितः ; झडिति सूत्रार्थपरिज्ञानाय तत्तदधिकरणावसाने वेदान्तसारवेदान्तदीपाभ्यां विशकलितानां तत्तदधिकरणपूर्वपक्ष सिद्धान्तार्थानाम् अध्यायादिसङ्गतिविशेषाणां च प्रदर्शिका श्लोकरूपया अधिकरणसारावल्या च संयोजितः ; प्रेक्षकाणां सौकर्याय तत्तेषु पुटेष्वधः प्रमाणानामाकर निर्देशेन अन्ततोऽधिकरणसूत्रसूचिकया च परिष्कृतः ॥ " For Private And Personal Use Only इति ति. चे. नरसिंहाचार्यः.

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 465