Book Title: Shakrastava
Author(s): Padmalatashreeji
Publisher: Premilaben Jayantilal Shah

View full book text
Previous | Next

Page 205
________________ (१) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्दृष्टि-भद्रक-देवता-शतसहस्त्र-शुश्रूषितं, भवान्तरकृता-संख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श्रृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, चराचरेऽपि जीवलोके सद्वस्तु तन्नास्ति यत्करतलप्रणयि न भवतीति । किं च अर्थ : .. इती - से प्रभाो . . इमं - 6 - 21. पूर्वोक्तं - पूर्व . इन्द्रस्तवैकादश मंत्रराजोपनिषद् - २तवन। मनियार મંત્રરાજના ઉપનિષદ્ गर्भ - सिद्धांतथी मत ईन्द्रस्तव (२४२१५) छ ? अष्टमहासिद्धिप्रदं 2416 महासिद्धिने मापनाई छ. पुन:६ सर्वपापनिवारणं - सर्व पापन निवा२५॥ ४२नारे छे. શિકસ્તવ १४८

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224