Book Title: Shakrastava
Author(s): Padmalatashreeji
Publisher: Premilaben Jayantilal Shah
View full book text
________________
सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्दृष्टि-भद्रक-देवता-शतसहस्त्र-शुश्रूषितं, भवान्तरकृता-ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श्रृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, धर्मार्थकामा गुणाभिरामा जायन्ते ।
(१०) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भ अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्दृष्टि-भद्रक-देवता-शतसहस्र-शुश्रूषितं, भवान्तरकृता-ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां पठतां, गुणयतां, श्रृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां ऐहिक्यः सर्वा अपि शुद्धगोत्र-कलत्र-पुत्र-मित्र-धन-धान्य-जीवितयौवन-रुपाऽऽरोग्य-यशः-पुरस्सराः सर्वजनानां संपदः परभावजीवित-शालिन्यः सदुदर्काः सुसंमुखीभवन्ति । किं बहुना. ? .:.
(११) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्दृष्टि-भद्रक-देवता-शतसहस्र-शुश्रूषितं, भवान्तरकृता-ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श्रृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, आमुष्मिक्यः सर्वमहिमास्वर्गापवर्गश्रियोऽपि क्रमेण यथेष्ठं (च्छं) स्वयं स्वयंवरणोत्सव समुत्सुका भवन्तीति । सिद्धिः (दः) श्रेयः समुदयः ।
यथेन्द्रेण प्रसन्नेन, समादिष्टोऽर्हतां स्तवः । तथाऽयं सिद्धसेनेन, प्रपेदे संपदां पदम् ॥ १ ॥ इति - अर्थ-रहस्यार्थ संपूर्ण शुभं भवतु कल्याणमस्तु सुखं भवतु
૧૬૪
'शत

Page Navigation
1 ... 218 219 220 221 222 223 224