Book Title: Shakrastava
Author(s): Padmalatashreeji
Publisher: Premilaben Jayantilal Shah

View full book text
Previous | Next

Page 218
________________ (१) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्दृष्टि-भद्रक-देवता-शंतसहस्त्र-शुश्रूषितं, भवान्तरकृता-ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श्रृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, चराचरेऽपि जीवलोके सद्वस्तु तन्नास्ति यत्करतलप्रणयि न.. भवतीति । किं च (२) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्दृष्टि-भद्रक-देवता-शतसहस्र-शुश्रूषितं, भवान्तरकृता-ऽसंख्य-पुण्य-प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श्रृण्वतां, समनुप्रेक्षमाणानां भव्यजीवानां भवनपतिव्यंतर-ज्योतिष्क-वैमानिकवासिनों देवाः सदा प्रसीदन्ति व्याधयो विलीयन्ते । - (३) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्दृष्टि-भद्रक-देवता-शतसहस्र-शुश्रूषितं, भवान्तरकृता-संख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श्रृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, पृथिव्यप्तेजो-वायु-गगनानि भवन्त्यनुकुलानि । (४) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भ, अष्टमहासिद्धिप्रदं, सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं, महाप्रभावं, अनेक-सम्यग्दृष्टि-भद्रक-देवता-शत-सहस्त्रशुश्रूषितं, भवान्तरकृता-ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श्रृण्वतां, समनुप्रेक्षमाणानां, भव्यजीवानां, सर्वसंपदां मूलं जायते जिनानुरागः । ૧૬ર શકસ્તવ

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224