Book Title: Shakrastava
Author(s): Padmalatashreeji
Publisher: Premilaben Jayantilal Shah
View full book text
________________
जगदादिकन्दाय जगद्भास्वते जगत्-कर्मसाक्षिणे जगच्चक्षुषे. त्रयीतनवे अमृतकराय शीतकराय ज्योतिश्चक्र-चक्रिणे महाज्योतिद्योतिताय महातमः-पारेसुप्रतिष्ठिताय स्वयंकत्रे स्वयंहर्ने स्वयंपालकाय आत्मेश्वराय नमो विश्वात्मने ॥ ७ ॥
मूल - ॐ नमोऽहते सर्वदेवमयाय सर्वध्यानमयाय सर्वज्ञानमयाय सर्वतेजोमयाय सर्वमंत्रमयाय सर्वरहस्यमयाय सर्वभावाभाव-जीवाजीवेश्वराय अरहस्य-रहस्याय अस्पृह-स्पृहणीयाय अचिन्त्य-चिन्तनीयाय अकामकामधेनवे असङ्कल्पित-कल्पद्रुमाय अचिन्त्य-चिन्तामणये चतुर्दश-रज्ज्वात्मक-जीवलोक-चूडामणये चतुरशीति-लक्ष-जीवयोनि-प्राणिनाथाय पुरुषार्थनाथाय परमार्थनाथाय अनाथनाथाय जीवनाथाय देव-दानव-मानव-सिद्धसेनाधि-नाथाय . ॥८ ॥ - मूल - ॐ नमोऽर्हते निरञ्जनाय अनन्तं-कल्याण निकेतनकीर्तनाय सुगृहीत-नामधेयाय महिमामयाय धीरोदात्त-धीरोद्धतधीरशान्त-धीरललित-पुरुषोत्तमपुण्यश्लोक-शत-सहस्त्र-लक्ष-कोटिवन्दितपादारविन्दाय सर्वगताय ॥ ९ ॥ __मूल - सर्वसमर्थाय सर्वप्रदाय सर्वहिताय सर्वाधिनाथाय कस्मैचन क्षेत्राय पात्राय तीर्थाय पावनाय पवित्राय अनुत्तराय उत्तराय योगाचार्याय संप्रक्षालनाय प्रवराय आग्रेयाय वाचस्पतये मांगल्याय सर्वात्मनीनाय सर्वार्थाय अमृताय सदोदिताय ब्रह्मचारिणे तायिने दक्षिणीयाय निर्विकाराय वजर्षभ-नाराच-मूर्तये तत्त्वदर्शिने पारदर्शिने परमदर्शिने निरुपमज्ञान-बल-वीर्यतेजः-शक्त्यैश्वर्यमयाय आदिपुरुषाय आदि-परमेष्ठिने आदिमहेशाय महाज्योतिःसत्त्वाय महाचिर्धनेश्वराय महा-मोह-संहारिणे महासत्त्वाय महाज्ञामहेन्द्राय महालयाय महाशान्ताय महायोगीन्द्राय अयोगिने महामहीयसे महाहंसाय हंसराजाय
૧૬O
શકાવ

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224