Book Title: Shakrastava
Author(s): Padmalatashreeji
Publisher: Premilaben Jayantilal Shah

View full book text
Previous | Next

Page 219
________________ (५) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं महाप्रभावं, अनेक- सम्यग्दृष्टि-भद्रक-देवता-शतसहस्त्र-शुश्रूषितं भवान्तरकृता ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां गुणयतां, श्रृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां, साधवः सौमनस्येनानुग्रहपरा जायन्ते । ? 7 • શક્રસ્તવ " (६) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं महाप्रभावं, अनेक - सम्यग्दृष्टि - भद्रक-देवता- शतसहस्त्र-शुश्रूषितं भवान्तरकृता - ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां गुणयतां, श्रृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां, खलाः क्षीयन्ते । • (७) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, सर्वगुणाकरं महाप्रभावं अनेक - सम्यग्रहष्टि-भद्रक-देवता- शतसहस्त्र-शुश्रूषितं भवान्तरकृता ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां, पठतां, गुणयतां, श्रृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां, जलस्थल - गगनचराः क्रूरजन्तवोऽपि मैत्रीमया जायन्ते । " ? (८) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, महाप्रभावं, अनेक सम्यगृष्टि-भद्रक-देवता- शतभवान्तरकृता ऽसंख्य पुण्य प्राप्यं सम्यग् जपतां, , , पठतां गुणयतां, श्रृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां, अधमवस्तून्यपि उत्तमवस्तुभावं प्रपद्यन्ते । (९) इतीमं पूर्वोक्तमिन्द्रस्तवैकादश मंत्रराजोपनिषद्गर्भं, अष्टमहासिद्धिप्रदं सर्वपापनिवारणं, सर्वपुण्यकारणं, सर्वदोषहरं, ૧૬૩ > सर्वगुणाकरं सहस्त्र - शुश्रूषितं , , · " , . , ? "

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224