Book Title: Shaddarshan Parikram Gurjar Avchuri Saha
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ मूळ कृतिना कर्ता विषे आमां कोइ निर्देश प्राप्त नथी थतो । अवचूरिना कर्ता संभवतः प्रतिना लेखक मुनि समयकलश होय एवं लागे छे; जो के तेनो पण स्पष्ट निर्देश तो नथी ज मळतो। अज्ञातकर्तृक षड्दर्शनपरिक्रम गूर्जर अवचूरि सह जैन मैमांसकं बौद्ध साङ्ख्यं सै(0)वं च नास्तिकम् । स्वं स्वं च तर्कभेदेन जानीयाद(द)र्शनानि षट् ॥११॥ बल-भोगोपभोगानामुभयोर्दान-लाभयोः । अन्तरायस्तथा निद्रा भीरज्ञानं जुगुप्सनम् ॥२॥ हासो रत्यरती राग द्वेषावव(वि)रति[:] स्मरः । शोको मिथ्यात्वमेतेऽष्टादश दोषा न यस्य सः ॥३॥ जिनो देवो गुरुः सम्यक् तत्त्वज्ञानोपदेशकः । ज्ञान -दर्शन-चारित्राण्यपवर्गस्य वर्तिन (वर्तनी) |४|| स्याद्वादश्च प्रमाणे द्वे प्रत्यक्षं चो(च) परोक्षकम् । नित्यानित्या(त्यं) जगत् सर्वं नव तत्त्वानि सप्त वा ॥५॥ जीवाजीवौ पुण्यपापे आश्रवः संवरोऽपि च । बन्धो निर्जरणं मुक्तिरेषां व्याख्याऽधुनोच्यते ॥६॥ चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः । सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ।।७।। १. नास्तिकं; चार्वाकम् । २. पोतानी(ना) पोताना विचार तेणइ करी ऊपनउ जे भेद तिणइ करी षट् दर्शन जाणिवा । ३. एहवा जे अढार दोष रहित ते जैन देव । ४. सत्य जे तत्त्वज्ञान तेहनउ उपदेश दीयइ ते गुरु । ५. ज्ञान दर्शन चारित्र मोक्षनइ विषइ वर्तइ (?)। ६. प्रमाण दोइ-प्रत्यक्ष, अनुमान; ज्ञाननूं कारण कहतां उपजावीयइ जेणइ करो अन्य अन्य करीयइ ते प्रमाण विजाणिवा। ७. मनुमाऽपि च । द्वितीय(?)पाठान्तरम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10