Book Title: Shaddarshan Parikram Gurjar Avchuri Saha
Author(s): Kalyankirtivijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ अथ तत्त्वानि प्रमाणं च प्रमेयं च संशयश्च प्रयोजनम् । दृष्टान्तोऽप्यथ सिद्धान्तावयवा ' तर्क निर्णय ||४३|| "वादो "जल्पो "वितण्डा च " हेत्वाभासच्छलानि च। "जातयो निग्रहस्थानानीति तत्त्वानि षोडश ॥४४॥ १० १४ १५ १६ १९ 8 १८. "अथ वैशेषिकम् वैशेषके मते तावत् प्रमाणत्रितयं भवेत् । प्रत्यक्षमनुमानं च तार्त्तीयकमथाऽऽगमः || ४५ ॥ कर्मसामान्यं सविशेषकम् । १० _.२१ २२ द्रव्य समवायश्च षट्तत्त्वी तद्व्याख्यानमथोच्यते ॥ ४६ ॥ द्रव्यं नवविधं प्रोक्तं पृथ्वी - जल - वह्नयस्तथा । पवनो गगनं कालो दिगात्मा मन इत्यपि ॥४७॥ नित्यानित्यानि चत्वारि कार्यकारणभावतः । २४ मनो- दिग्(क्) काल आत्मा च व्योम नित्यानि पञ्च तु ॥४८॥ २३ अथ गुणाः- स्पर्शो रूपं रसो गन्धः सङ्ख्याऽथ परिमाणकम् । 구두 २९ "पृथक्त्वमथ संयोग विभागोऽथ पत्रे (त्व) कम् ॥४९॥ 'अपरत्वं बुद्धिसौख्ये (दुःखे ) च्छे द्वेष - यत्त्रकौ " । धर्मा-धर्मा च संस्कारा गुरु (त्वं) द्रव इत्यपि ॥५०॥ ३४ Jain Education International १. चिहुं प्रमाणे एक पदार्थ ( १ ) | २. दृश्य पदार्थ ते प्रमेय (२) । ३. इम ए हुइ कि न हुइ तेहनउ निर्णय ( ३ ) 1 ४. अर्थसिद्धि (४) । ५. दृष्टांत करी प्रीछवीयइ ते (५) । ६. सिद्धांतनिश्चय (६) ७ अंशइ करीनइ पदार्थसिध्दि (७) ८. विचार ( ८ ) । ९. निर्णय ( ९ ) । १०. तत्त्वविचारनी वार्ता ते वाद (१०) । ११. उत्तमकथा ते जल्प ( ११ ) । १२. माहोमाहे विचार ते वितण्डावाद ( १२ ) । १३. हेतु सरिखुं पणइ हेतु न ते हुइ हेत्वाभास (१३)। १४. वाक्य बीजुं अनइ अर्थथी बीजुं करी छलियइ ते छल (१४) । १५. जात (ति) कहेता सामान्य विशेष बिहुं प्रकारनी छइ (१५) । १६. वादीनइ निग्रहना स्थानक (१६) । १७. ए १६ तत्त्व | १८. अथ वैशेषिक कहइ छ । १९. वैशेषिकनइ त्रिहुं प्रमाणे करी अर्थसिद्धि मानइ । २०. एहनइ छ पदार्थ कहइ छइ । २१. द्रव्य कहेतां नव । २२. गुण कहेतां २४ । २३. कर्म बिहुं प्रकारनउ । २४. पृथ्वीजलाग्निवायु ए च्यारि नित्य छइ अनित्य छइ, परमाणु भावइ नित्य स्थूलभावइ अनित्य । २५. पृथक्त्व कहेतां नील पीतादिभेद द्वयोः । २६. संयोगः द्वयो: । २७. विभाग कहेतां विहचवुं । २८. परत्व कहेतां न्यून | २९. अपरत्व कहेतां अधिकमति ३०. इच्छा वांछा । ३१. यत्र कहेतां रक्षानुं (?) करवुं । ३२ संस्कार कहेतां वासना । ३३. गुरुत्व कहेतां भारो । ३४. द्रवत्व कहेतां ढीलुं थावु । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10