Book Title: Shaddarshan Parikram Gurjar Avchuri Saha Author(s): Kalyankirtivijay Publisher: ZZ_Anusandhan View full book textPage 9
________________ स्नेहः ' शब्दों गुणा एवं विंशतिश्चतुरन्विता । अथ कर्माणि वक्षा (क्ष्या) मः प्रत्येकममिधानतः ॥ ५१ ॥ "उत्क्षेपणावक्षेपणा - कुञ्चन प्रसारणम् । १० गमनानीति कर्माणि पञ्चोक्तानि तदागमे ॥ ५२॥ ११ १२ "सामान्यं भवति द्वेधा परं चैवाऽपरं तथा । प्र(पर) माणुषु वर्तन्ते विशेषा नित्यवृत्तयः ॥५३॥ सामान्यविशेषौ । "भवेदयुतसिद्धानामाधाराधेयवर्तिनाम् । १४ सम्बन्धः समवायाख्य इहप्रत्ययहेतुक: ॥ ५४॥ "विषयेन्द्रियबुद्धीनां वपुषः सुख-दुःखयो: । अभावो (वा) दात्मसंस्थानं मुक्ति नै ( मैं ) यायिकैर्मता ॥ ५५ ॥ "चतुर्विंशवैशेषिकगुणान्तर्गुणान्तरगुणा) नव । बुद्धयादयस्तदुच्छेदो मुक्ति वैशेषिकी तु सा ॥ ५६ ॥ १८ "आधार- भस्म को (कौ) पीन जटां - यज्ञोपवीतिन: २९॥ "मन्त्राचारादिभेदेन चतुर्धा स्युस्तपस्विनः ॥५७॥ २३ शैवाः पाशुपताश्चैव महाव्रतधरास्तथा । तुर्या: कालमुखा मुख्या भेदा एते तपस्विनाम् ॥५८॥ इति शैवम् । १७ 9 २२ १. स्नेह कहेतां चिक्कणता । २. शब्द आकाशोद्भव (२४) । ३. एवं गुण २४ हुआ । ४. हिवइ कर्मना नाम कहइ छइ । ५. उडवउं । ६. अध: जाइवुं । ७. ताणिवुं । ८. विस्तारवुं । ९. जावुं । १०. तेहना आगमन विषइ पांच बोल्यां । ११. सामान्य बिहुं प्रकारे । १२. सर्वत्र वर्तइ ते पर, अनइ एक विषइ वर्तइ ते अपर, ए बिहुई करी पदार्थ निर्धार करीयइ । १३. परमाणुं विषइ वर्तइ तेहनइ विशेष कहीयइ अनइ नित्यवर्ती कहीयइ । १४. अथ समवाय जूजूआ नीपजइ ते अयुतसिद्ध, ते एक एकनइ आधारि रहइ । तेहनउ जु संबंध तेहनइ समवाय कहीयइ : आहा छइ एह ज्ञाननउ कारण ते समवायः । १५. विषय इंद्रिय बुद्धि अनइ शरीरनुं सुख दुःख तेहनउ जे अभाव कहेता नाश, एहवा आत्मानउं थापिवुं नैयायिकनइ ते मुक्ति बोलीय । १६. पूर्वोक्त २४ गुण मांहि बुद्धयादिक जे नव तेहनउ जे उच्छेद नाश ते वैशेषिकनइ मुक्ति । १७. नैयायिकना तपस्वी कहइ छइ झोली भिक्षापात्र लीधइ होंडइ । १८. राख अडाडइ । १९. १ वस्त्र राखइ । २०. जटा राखई । २१. जनोऊ पहिर । २२. ए चिहुं प्रकारना मंत्रभेद करी च्यारि तपस्वी छन् । २३. एकशिवोपासका: शैवाः । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10