________________
स्नेहः ' शब्दों गुणा एवं विंशतिश्चतुरन्विता । अथ कर्माणि वक्षा (क्ष्या) मः प्रत्येकममिधानतः ॥ ५१ ॥ "उत्क्षेपणावक्षेपणा - कुञ्चन प्रसारणम् ।
१०
गमनानीति कर्माणि पञ्चोक्तानि तदागमे ॥ ५२॥
११
१२
"सामान्यं भवति द्वेधा परं चैवाऽपरं तथा ।
प्र(पर) माणुषु वर्तन्ते विशेषा नित्यवृत्तयः ॥५३॥ सामान्यविशेषौ । "भवेदयुतसिद्धानामाधाराधेयवर्तिनाम् ।
१४
सम्बन्धः समवायाख्य इहप्रत्ययहेतुक: ॥ ५४॥ "विषयेन्द्रियबुद्धीनां वपुषः सुख-दुःखयो: । अभावो (वा) दात्मसंस्थानं मुक्ति नै ( मैं ) यायिकैर्मता ॥ ५५ ॥ "चतुर्विंशवैशेषिकगुणान्तर्गुणान्तरगुणा) नव ।
बुद्धयादयस्तदुच्छेदो मुक्ति वैशेषिकी तु सा ॥ ५६ ॥
१८
"आधार- भस्म को (कौ) पीन जटां - यज्ञोपवीतिन: २९॥
"मन्त्राचारादिभेदेन चतुर्धा स्युस्तपस्विनः ॥५७॥
२३
शैवाः पाशुपताश्चैव महाव्रतधरास्तथा ।
तुर्या: कालमुखा मुख्या भेदा एते तपस्विनाम् ॥५८॥ इति शैवम् ।
१७
9
२२
१. स्नेह कहेतां चिक्कणता । २. शब्द आकाशोद्भव (२४) । ३. एवं गुण २४ हुआ । ४. हिवइ कर्मना नाम कहइ छइ । ५. उडवउं । ६. अध: जाइवुं । ७. ताणिवुं । ८. विस्तारवुं । ९. जावुं । १०. तेहना आगमन विषइ पांच बोल्यां । ११. सामान्य बिहुं प्रकारे । १२. सर्वत्र वर्तइ ते पर, अनइ एक विषइ वर्तइ ते अपर, ए बिहुई करी पदार्थ निर्धार करीयइ । १३. परमाणुं विषइ वर्तइ तेहनइ विशेष कहीयइ अनइ नित्यवर्ती कहीयइ । १४. अथ समवाय जूजूआ नीपजइ ते अयुतसिद्ध, ते एक एकनइ आधारि रहइ । तेहनउ जु संबंध तेहनइ समवाय कहीयइ : आहा छइ एह ज्ञाननउ कारण ते समवायः । १५. विषय इंद्रिय बुद्धि अनइ शरीरनुं सुख दुःख तेहनउ जे अभाव कहेता नाश, एहवा आत्मानउं थापिवुं नैयायिकनइ ते मुक्ति बोलीय । १६. पूर्वोक्त २४ गुण मांहि बुद्धयादिक जे नव तेहनउ जे उच्छेद नाश ते वैशेषिकनइ मुक्ति । १७. नैयायिकना तपस्वी कहइ छइ झोली भिक्षापात्र लीधइ होंडइ । १८. राख अडाडइ । १९. १ वस्त्र राखइ । २०. जटा राखई । २१. जनोऊ पहिर । २२. ए चिहुं प्रकारना मंत्रभेद करी च्यारि तपस्वी छन् । २३. एकशिवोपासका: शैवाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org