Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 13
________________ १६४८ शब्दरत्नमहोदधिः। मङ्गल्यक-मञ्जरि मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च- | मज्जकृत् न. (मज्जानं करोति, कृ+क्विप् तुक् च) उत्तर० ७ । सोनु, ४६, सिन्दूर. (पुं.) पीजी, जीदी, 3. ७, मसूर, जोन, 3, नजिये.२, मारी.हा जाउ, | मज्जत् त्रि. (मस्ज्+शत) मां, खूउतुं. जायमuu. औषधि. (त्रि. मङ्गलाय हितः, मंगल+यत्) मज्जन पुं., मज्जना, मज्जा स्त्री. (मस्ज्+कनिन्/स्त्री. भंगण.51२.5, Hinles सुं२. मस्+कर्तरि ल्यु+ टाप्/मस्+अच्+टाप्) भ% 80मङ्गल्यक पुं. (मङ्गलस्य मङ्गलप्रहस्य प्रियः यत्+स्वार्थे ५२०ी, वृक्ष वगैरेन. सारांश- अस्थि यत् स्वाग्निना कन्) भसू२- मङ्गल्यको मसूरः स्यान्मङ्गल्या च पक्वं तस्य सारो द्रवो घनः । यः स्वेदवत् पृथग्भूतः मसूरिका-भावप्र० । स मज्जेत्यभिधीयते-भावप्र० । -यस्य यस्य फलस्येह मङ्गल्यकुसुमा स्री. (मङ्गल्यं कुसुमं यस्याः) पुष्प वीर्यं भवति यादृशम् । तस्य तस्यैव वीर्येण __ वनस्पति, सुवा अथवा वरिया. मज्जानभिनिर्दिशेत्- राजवल्लभः । मङ्गल्यनामधेया स्त्री. (मंगल्यं नामधेयं यस्याः) वनस्पति. मज्जन न. (मस्ज्+भावे ल्युट) स्नान-डावं ते. ®वन्ती. प्रत्यग्रमज्जनविशेषविविक्तकान्तिः-रत्न०१।२१। उन, मङ्गल्या स्त्री. (मङ्गलाय हिता, यत्+टाप्) . तर्नु કાર્તિકસ્વામીનો એક અનુચર ગણ. सार, रोयना, भवाइपुष्पी, 1831, पोज 48, मज्जासमुद्भव, मज्जारस पुं. (मज्जः समुद्भवति, કાંગ, ભાષપર્ટી વનસ્પતિ, શતપુષ્પી વનસ્પતિ, જીવન્તી सम्+उद्+भू+अच्/मज्जायाः रसः परिपाकः) वीर्य, ઔષધિ, ઋદ્ધિ નામની ઔષધિ, હળદર ધ્રો, દુગ पा. हेवी -शोभनानि च श्रेष्ठानि या देवी ददते हरे !। मज्जाज न. (मज्जातो जायते, जन्+ड) 2. तनो भक्तानामातिहरणी मङ्गल्या तेन सा स्मृता-देवीपु० ___ गुण, वाय, पा ४४ अ० । मज्जरजस् न. (मज्जायाः रजः) विष्ठा, शुगण. मङ्गिनी स्त्री. (मङ्गी नौकाशिरोऽस्त्यस्याः इनि+ङीप्) मज्जासार न. (मज्जायां सारोऽस्य) य३. ___l.st, डी.डी. मज्मन् न. (मस्+मनिन् पृषो.) पण, ५२४.. मङ्गी स्त्री. (मंगी जै. प्रा.) १३०४ सामनी प्रथम भूछना. मञ्च् (भ्वा. प. स. सेट-मञ्चति) 8j, गमन ४२. मङ्गु पुं. (मंगु जै. प्रा.) , २५131131, आर्य _(भ्वा. आ. सेट-मञ्चते) Gi\ ७२, ५.७७j, धा२५५ મંગ નામના જૈન આચાર્ય. ४२, ५0 ४२वी. स., ६५, प्रश, अ. । मङ्गुष (पुं.) ते नामनी में. २%t.. मञ्च, मञ्चक (मचि-उच्छाये+घञ् मञ्च+स्वार्थे क) पुं भांयो-uzal, diसनु जनावेjायुं मासन, मङ्घ (भ्वा. पर०-मङ्घति) isत ४२. (भ्वा. आ. यो भ3५- तत्र मञ्चेषु मनोज्ञवेशात्-रघु० ६।१। -मङ्घते) 6lg, हो, sciत २j, ४, माम मञ्चकस्थायिन, मञ्चकाश्रय पं. (मञ्चके तिष्ठति. १२वी. स्था+णिनि/मञ्चको आश्रयो यस्य) Hi33, मायामच् (भ्वा. आ. अक. सेट-मचते) हम ४२वी, शता 14121 6५२ सना२, शय्या, ५ोग. ४२वी, शेजी ४२वी, घमंडी यq. मञ्चमण्डप पुं. (मञ्च इव मण्डपः) अंतरमा धान्य मचक्रुक (न.) कुरुक्षेत्रमा आवेडं . तीथ. વગેરેની રક્ષા માટે બાંધેલ માંચડો. मचचिका स्त्री. (चर्च-धात्वर्थनिर्देशे ण्वल. मस्य शम्भोरिव मञ् (चु. उभ. स. सेट-मञ्जयति-ते) Hisj, साई चर्चिका ध्यानम्) श्रेष्ठ, उत्तम, नामनी ते. मा २, सवा ४२वी. श६ Muqali ud. 9, सेभ. गोमचर्चिका- श्रेष्ठ मञ्जर न. (मञ्जयति-दीप्यते, म+अरच्) तिवृक्ष, Jun- ब्राह्मणमचचिका - प्रशंसनीय काम.. __ मोती, ॐउनी मार, वेतो. मच्छ पुं. (माद्यति, मद्+क्विप् तथा सन् शेते, शी+ड) मञ्जरि, मञ्जरी स्त्री. (मञ्जु ऋच्छति ऋ+इन् शक. માછલું. पररूपं वा ङीप्/मञ्जरि+स्त्रियां ङीष्) Hi४२, आउनो मच्छी स्री. (मच्छ-स्त्रियां जाति. ङीष्) भा७८0. भहीर- मञ्जरिमञ्जरी मञ्जिमञ्जरं त्रिषु वल्लरी । मजिर (पुं.) ते नामाना में प्रषि. वल्लरं त्रिषु वल्लिश्च वल्लरिः पत्रनालिका- हड्डचन्द्रः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 562