Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
१६५२ शब्दरत्नमहोदधिः।
[मणी-मण्डलवर्तिन् मणी स्त्री. (मणि+स्त्रियां ङीष्) मणि श०६ मी. | कुर्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम्मणीचक न. (मणेः ई शोभा चकते प्रतिहन्ति, चक्+ देवीभाग० २।११।५० हेवमाहिर (त्रि. मण्डं पिबति,
अच्) यन्द्रान्त महिमें पक्षी- झम्पाशी मत्स्यरङ्गः पा+क) मोसामा पीना२. स्याज्जलमद्गुर्मणीचकः-हारावली । usal५ देश- मण्डपा स्त्री. (मण्डं पिबति, पा+क+टाप्) शु.७२०ी. विशेष- श्यामपर्वतवर्षं तु मणी चकमिति स्मृतम्- નામની વનસ્પતિ. मात्स्ये १२१।२३। (स्त्री. मणीचक+स्त्रियां जाति. मण्डपान न. (मण्डस्य पानम्) मोसमा पीj. ङीष्) मे ५क्षिी .
मण्डयत् त्रि. (मडि+शत) शोभावतुं, श५॥२. मणीवक न. (मणीव कायति. कै+क) स. मण्डयन्त, मण्डर त्रि. (मडि+झच्/मडि+अरन्) मणीवती स्त्री. (मणि+अस्त्यर्थे मतुप् नि. मस्य वः શોભાવનાર, શણગારનાર. डीप शरा. दीर्घः) मे नही..
मण्डयन्ती स्त्री. (मण्डयति, मडि+झच्+डीप्) ४२ मण्टपी स्त्री. (मण्टं पाति, पा+क गौरा. ङीष्) मे
अस्त्री. वनस्पति.
मण्डरी स्री. (मडि+अरन्+ङीप्) धूधरी. मण्टि (पुं.) गोत्रप्रवर में षि.
मण्डल न. (मण्डयति भूषयति, मडि+कलच्) 450512 मण्ठ, मण्डक पुं. (मण्ठते मठि+अच् पृषो. वा/
धेराव, मधेशव- करालफलमण्डलम्-रघु० १२।९८ । मण्डेन कृतः, मण्डः । संज्ञायां कन्) मे तनु
ચક્ર-ચાક, વીશ કે ચાળીશ યોજન પ્રમાણનો પૃથ્વીનો राध मान-मisal.
પ્રદેશ, બાર રાજાઓનો સમુદાય, એક જાતનો કોઢનો मण्ड पुं. न. (मन्+ड तस्य नेत्वम्) मोसाम, सार,
રોગ, શીળસનો રોગ, સમૂહ, ધનુધરીઓનું અમુક पाए. (पुं. मण्डयति क्षेत्रं भूषयति, मडि+ अच्)
સ્થાન, સૈન્યનો એક બૃહ, ગોળાકાર નખક્ષત, કૃત્રિમ मे us, भेडान, जा. (पुं. न. मडि+अच्)
રેખાઓથી કરેલ મંડળ, પકવાન-લાડુ, યુદ્ધ, જમીનની
तणेनु म, भारसी-लिं0- मण्डलनिभानि स.२, श२॥२- प्रभवति मण्डयितुं वधूरनङ्गः
समुल्लसन्ति- किरा० ५।४। सूर्य यन्द्रनो धेशवकिरा० १०५१। (न.) हार्नु घोणg-uी नहि
अपर्वणि ग्रहकुलेन्दुमण्डला (विभावरी)-मालवि० नामे inj, डा - भक्तैर्विना द्रवो मण्डः पयं
४।१५। -दिनमणि मण्डनमण्डपभयखण्डन ए-गीत० । भक्तसमन्वितम्-राजनिघण्टः । -तक्राल्लघुतरो मण्ड:
(पुं. मण्डे लाति, ला+क) तरी, मे. तनो स॥५, सुश्रुते । -तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले ।
वाघ. रसः सिक्थैविरहितो मण्ड इत्यभिधीयते ।। शूण्ठी
मण्डलक पं. (मण्डल स्वार्थे क) ४६९-२सी., लिं, सैन्धव संयुक्तो दीपनः पाचनश्च सः । अन्नस्य
म.5 तनो ओढ, शासनी. रोग, xिcel, vid, सम्यक् सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता ।। पेया
સમૂહ, સૈનિકોની ચક્રાકાર વ્યુહરચના. यूषयवागूनां विलेपी भक्तयोरपि-सुश्रुते । ८३.
मण्डलच्छदा, मण्डलपत्रिका स्त्री. (मण्डलाकारं च्छदं मण्डन (त्रि.) सांस२ ४२८२, शोभावना२,
यस्याः/मण्डलाकारं पत्रमस्याः, कप्+टाप् अत इत्वम्) (न. मण्डयति, मडि+भावे करणे वा ल्युट) भूष!- રાતી સાટોડી. स.२- मामक्षमं मण्डनकालहानेः-कुमा० ७।५। - । मण्डलनृत्य न. (मण्डलाकारेण नृत्यम्) खीष- रे किमिव हि मधुराणां मण्डनं नाकृतीनाम्-शाकुं० १।१४।
ભમવારૂપ એક નાચ. शामा, मे. भतर्नु उन 30.40%0. मतनुं स्थापन. | मण्डलपुच्छक पुं. (मण्डलाकारं पुच्छं यस्य कप) मण्डनमिश्र पुं. (मण्डयति, मडि+ल्यु) शंसयार्थ । तनी ही..
સાથે વાદ કરનારો એક પ્રસિદ્ધ મીમાંસક. मण्डलबाह्मण (न.) अमु . वेहविमा. मण्डप पुं. न. (मडि+घञ् मण्डं भूषां पाति रक्षति, मण्डलयति (नामधातु, पर-) , वृत्तut२ जनाव..
पा+क मडि- कपन् वा) मनुष्योतुं विश्रामस्थान, मण्डलवर्तिन् त्रि. (मण्डले वर्तते, वृत्+णिनि) भंउसमा भांडवी - गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः ।। २४॥२, २ थना२.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 562