Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 15
________________ १६५० शब्दरत्नमहोदधिः। मञ्जुषा-मणिजला मञ्जुषा, मञ्जूषा स्त्री. (म+ऊषन्+टाप् मञ्जूषा | मणिक न. (मणि+स्वार्थे संज्ञायां वा कन्) मे. प्र.२k पृषो. ह्रस्वः) घना वगेरे भवानी. पेटी- भाटीनु, वास.५५, ५४ीन शियो, २त्न, ४३२रात. मदीयपद्यरत्नानां मञ्जूषैषा मया कृता-भामि० ४।४५।। मणिकञ्चन पुं. (मणिकंचण जै. प्रा.) अभिपर्वत. -मञ्जूषायां सुतं कुन्ती मुञ्चन्ती वाक्यमब्रवीत्-देवी । 6५२नु, मे. शि२. भाग० २।६।३३। भ96, ५थ्य२. मणिकञ्चनकूट पुं. (मणिकंचनकुड जै. प्रा.) २मि. मट (सौत्र भ्वा. प. सेट-मटति) नारा ४२वी. પર્વત ઉપરનાં આઠ કૂટમાંનું આઠમું શિખર. मटची स्री. (मट-अवसादे+भावे अप् मटः चीयते मणिकण्ठ पुं. (मणिवर्णः कण्ठो यस्य) यास. ५६0. प्रचीयते एभिः, मट+चि+बाहु. डि+ ङीष्) ५५५२न.. मणिकर्ण (पुं.) अमर हेशमा स्थित से शिवलिंग - १२साह, मे. पक्षी. | भस्मकूटस्य चैशान्यां मणिकुटो महागिरिः । मणिकर्णो मटस्फटि पुं. (मटं अवसादं स्फटति, निराकरोति, नाम हरस्तत्र तिष्ठति लिङ्गकः -कालिकापु० ८१ अ० । स्फट+इ) गवना मारम. मणिकर्णिका स्त्री. (मणिकर्णः मणिमयकर्णभूषणमस्त्यस्यां मण्ठ (भ्वा. आ. स. सेट्-मण्ठते) संभार, विया२y, तिव ठन् टाप) बनारसमा त नमर्नु .5 तीर्थ- मणिभिः मठ (भ्वा. प. सेट-मठति) निवास. ४२वी, २३ अ., खचिता रम्या ततोऽस्तु मणिकर्णिका-कालिकापु० ८१ अ० । महन. ४२ स. । मठ पुं. (मठन्ति छात्रादयोऽत्र, मठ्+आधारे क) संन्यासी. मणिकर्णिकेश्वर, मणिकर्णीश्वर पुं. (मणिकर्णिकायाः વિદ્યાર્થી વગેરેને રહેવાનું ઠેકાણું, મઠ, ગાડી, રથ, ईश्वरः/मणिकाः मणिकर्यो वा ईश्वरः) अशीमi દેવાલય. આવેલું એક શિવલિંગ. मठर पुं. (मठ-अरन्) ते. नामे में मुनि. (त्रि.) दुशण, मणिकानन न. (मणिकमिवाननं यत्र) 38, j. હોંશિયાર, મદ્ય પીને ઉન્મત્ત બનેલ, નશામાં ચૂર. | मणिकार पुं. (मणिमयं भूषणं करोति, कृ+अण्) ३६५ मण्ड् (चु. उभ. अ. सेट-मण्डयति-ते) ४६ मवो. | મણિઓના દાગીના બનાવનાર, ન્યાય ચિંતામણિ'નો (चु. उभ. स. सेट-मण्डयति-ते) (भ्वा. प. सेट- उता. मण्डति) श॥२, शोभाव. (भ्वा. आ. स. मणिकुट्टिका (स्री.) ति:२वामी-0. अनुय२ मे, भातृ 51. सेट- मण्डते) विमा 5241. मणिकूट पुं. (मणिमयः कूटोऽस्य) म. देशमi 2.5 मडक पं. (मडि+क्वन पृषो. नलोपः) में तनधान्य. पर्वत- भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः । मडर पुं., मडार त्रि. (मडि बा. अरन् पृषो. नलोपः) मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः-कालिकापु (मडि+बा. आरन् पृषो.) मे तनो री॥२, ८१ अ० । શણગારનાર, શોભાવનાર. मणिकृत पुं. (मणिमयं भूषणं करोति, कृ+क्विप् तुक्) मड्डु, मड्डूक पुं. (मज्जन्ति अन्ये शब्दा अत्र, મણિઓના દાગીના બનાવનાર કારીગર. मस्ज्+उन् पृषो. (मड्डु+स्वार्थे क) मे तनु मणिकेतु (पुं.) मे २नो तु. वाहित्र-ढोस. मणिखनि पुं., मणिभूमि स्त्री. (मणीनां खनिः/मणिप्रचुरा मण (भ्वा. प. अक. सेट-मणति) अस्पष्ट १०६ ___ भूमिः) भलिमीनी मा. __४२वी. मणि पुं. स्त्री. (मण+इन्) मलिश, मोती-बी२ वजे३ मणिगणनिकर (पुं.) ५४२ अक्षरन य२५वाणो में. २त्न. अवेरात- मणौ वज्रसमुत्कीणे सूत्रस्येवास्ति मे ७.६. | मणिग्रीव पुं. (मणयः ग्रीवायामस्य) ते. नाम- दुरन] गतिः-रघु० १।४। -अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति-भामि० ११७३। . मे पुत्र. तन भाटीन, पास, ५२पना सिंगनी अामा, | मणिच्छिद्रा स्त्री. (मणेरिव छिद्रामस्याम्) मे नामे તે નામે એક નાગ, બકરીના ગળાના આંચળ, ઔષધિ, ઋષભ ઔષધિ. મણિબંધ, સ્ત્રીની યોનિનો ઊંચો ભાગ. | मणिजला स्री. (मणिप्रचुर जलमस्याम्) ते नाम में नही. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 562