________________
१६५०
शब्दरत्नमहोदधिः।
मञ्जुषा-मणिजला
मञ्जुषा, मञ्जूषा स्त्री. (म+ऊषन्+टाप् मञ्जूषा | मणिक न. (मणि+स्वार्थे संज्ञायां वा कन्) मे. प्र.२k
पृषो. ह्रस्वः) घना वगेरे भवानी. पेटी- भाटीनु, वास.५५, ५४ीन शियो, २त्न, ४३२रात. मदीयपद्यरत्नानां मञ्जूषैषा मया कृता-भामि० ४।४५।। मणिकञ्चन पुं. (मणिकंचण जै. प्रा.) अभिपर्वत. -मञ्जूषायां सुतं कुन्ती मुञ्चन्ती वाक्यमब्रवीत्-देवी । 6५२नु, मे. शि२. भाग० २।६।३३। भ96, ५थ्य२.
मणिकञ्चनकूट पुं. (मणिकंचनकुड जै. प्रा.) २मि. मट (सौत्र भ्वा. प. सेट-मटति) नारा ४२वी.
પર્વત ઉપરનાં આઠ કૂટમાંનું આઠમું શિખર. मटची स्री. (मट-अवसादे+भावे अप् मटः चीयते
मणिकण्ठ पुं. (मणिवर्णः कण्ठो यस्य) यास. ५६0. प्रचीयते एभिः, मट+चि+बाहु. डि+ ङीष्) ५५५२न..
मणिकर्ण (पुं.) अमर हेशमा स्थित से शिवलिंग - १२साह, मे. पक्षी.
| भस्मकूटस्य चैशान्यां मणिकुटो महागिरिः । मणिकर्णो मटस्फटि पुं. (मटं अवसादं स्फटति, निराकरोति,
नाम हरस्तत्र तिष्ठति लिङ्गकः -कालिकापु० ८१ अ० । स्फट+इ) गवना मारम.
मणिकर्णिका स्त्री. (मणिकर्णः मणिमयकर्णभूषणमस्त्यस्यां मण्ठ (भ्वा. आ. स. सेट्-मण्ठते) संभार, विया२y, तिव
ठन् टाप) बनारसमा त नमर्नु .5 तीर्थ- मणिभिः मठ (भ्वा. प. सेट-मठति) निवास. ४२वी, २३ अ.,
खचिता रम्या ततोऽस्तु मणिकर्णिका-कालिकापु० ८१
अ० । महन. ४२ स. । मठ पुं. (मठन्ति छात्रादयोऽत्र, मठ्+आधारे क) संन्यासी.
मणिकर्णिकेश्वर, मणिकर्णीश्वर पुं. (मणिकर्णिकायाः વિદ્યાર્થી વગેરેને રહેવાનું ઠેકાણું, મઠ, ગાડી, રથ,
ईश्वरः/मणिकाः मणिकर्यो वा ईश्वरः) अशीमi દેવાલય.
આવેલું એક શિવલિંગ. मठर पुं. (मठ-अरन्) ते. नामे में मुनि. (त्रि.) दुशण, मणिकानन न. (मणिकमिवाननं यत्र) 38, j.
હોંશિયાર, મદ્ય પીને ઉન્મત્ત બનેલ, નશામાં ચૂર. | मणिकार पुं. (मणिमयं भूषणं करोति, कृ+अण्) ३६५ मण्ड् (चु. उभ. अ. सेट-मण्डयति-ते) ४६ मवो. | મણિઓના દાગીના બનાવનાર, ન્યાય ચિંતામણિ'નો
(चु. उभ. स. सेट-मण्डयति-ते) (भ्वा. प. सेट- उता. मण्डति) श॥२, शोभाव. (भ्वा. आ. स. मणिकुट्टिका (स्री.) ति:२वामी-0. अनुय२ मे, भातृ 51. सेट- मण्डते) विमा 5241.
मणिकूट पुं. (मणिमयः कूटोऽस्य) म. देशमi 2.5 मडक पं. (मडि+क्वन पृषो. नलोपः) में तनधान्य.
पर्वत- भस्मकूटस्य चैशान्यां मणिकूटो महागिरिः । मडर पुं., मडार त्रि. (मडि बा. अरन् पृषो. नलोपः)
मणिकर्णो नाम हरस्तत्र तिष्ठति लिङ्गकः-कालिकापु (मडि+बा. आरन् पृषो.) मे तनो री॥२,
८१ अ० । શણગારનાર, શોભાવનાર.
मणिकृत पुं. (मणिमयं भूषणं करोति, कृ+क्विप् तुक्) मड्डु, मड्डूक पुं. (मज्जन्ति अन्ये शब्दा अत्र,
મણિઓના દાગીના બનાવનાર કારીગર. मस्ज्+उन् पृषो. (मड्डु+स्वार्थे क) मे तनु
मणिकेतु (पुं.) मे २नो तु. वाहित्र-ढोस.
मणिखनि पुं., मणिभूमि स्त्री. (मणीनां खनिः/मणिप्रचुरा मण (भ्वा. प. अक. सेट-मणति) अस्पष्ट १०६
___ भूमिः) भलिमीनी मा. __४२वी. मणि पुं. स्त्री. (मण+इन्) मलिश, मोती-बी२ वजे३ मणिगणनिकर (पुं.) ५४२ अक्षरन य२५वाणो में. २त्न. अवेरात- मणौ वज्रसमुत्कीणे सूत्रस्येवास्ति मे
७.६.
| मणिग्रीव पुं. (मणयः ग्रीवायामस्य) ते. नाम- दुरन] गतिः-रघु० १।४। -अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति-भामि० ११७३। .
मे पुत्र. तन भाटीन, पास, ५२पना सिंगनी अामा, | मणिच्छिद्रा स्त्री. (मणेरिव छिद्रामस्याम्) मे नामे તે નામે એક નાગ, બકરીના ગળાના આંચળ,
ઔષધિ, ઋષભ ઔષધિ. મણિબંધ, સ્ત્રીની યોનિનો ઊંચો ભાગ. | मणिजला स्री. (मणिप्रचुर जलमस्याम्) ते नाम में नही.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org