________________
शब्दरत्नमहोदधिः ।
मणित-मणिस्कन्ध]
मणित न. (मण् + क्त) रतिडाणे स्त्रीनो न समभय तेवी खव्यस्त सवाr- 'सीत्कृतानि मणितं करुणोक्तिः ' - शिशु० १०॥७५ मणितारक पुं. (मणिरिव तारकास्य) सारस पक्षी. मणितारकी स्त्री. (मणितारक+ स्त्रियां जाति ङीष् ) સારસ પક્ષિણી.
मणितुण्ड पुं. (मणिवर्णं तुण्डमस्य) खेड भतनुं ४नावर. मणिद्वीप पुं. ( मणिमयः मणिप्रचुरो वा द्वीपः ) क्षी२
સમુદ્રની મધ્યે આવેલો એક બેટ, જ્યાં ત્રિપુરસુંદરીનો निवास छे- सुधासिन्धोर्मध्ये सुरबिटपिवाटी परिसरे, मणिद्वीपे नीपीपवनवति चिन्तामणिगृहे । शिवाकारे मञ्चे परमशिवपर्यङ्कनिलयां भजन्ति त्वां धन्याः कतिचन चिदानन्दलहरीम् आनन्दलहरी । मणिधनुष न. ( मणिवर्णं धनुः) न्द्रधनुष. मणिनाग (पुं.) ते नामे खेड नाग मणिपर्वत पुं. ( मणिप्रचुरः पर्वतः ) ते नाभे खे पर्वत. मणिपाल त्रि. ( मणिपालिनः धर्म्यं महिष्या. अण्) મણિનું રક્ષણ કરનારના ધર્મનું.
मणिपालि त्रि. (मणि पालयति, पालि+इन्) भशिनुं
રક્ષણ કરનાર.
मणिपीठिका स्त्री. ( मणिप्रचुरा पीठिका) भभिति બેસવાનો ઓટલો, મણિમય આસન.
मणिपुच्छी स्त्री. (मणिरिव पुच्छं यस्याः नित्यं ङीष्)
મણિ જેવાં પૂંછડાંવાળી.
मणिपुष्पक पुं. (मणियुक्तं पुष्पमिव कार्यात, कै+क)
પાંડવ સહદેવનો શંખ.
१६५१
मणिबीज पुं. (मणिरिव दर्शनीयं बीजमस्य) छाउमनुं आउ. मणिभद्र पुं. ( मणिभिर्भद्रमस्य ) ते नामनो खेड यक्ष, જિનેશ્વરનો પૂર્વ યક્ષ.
मणिमञ्जरी (स्त्री.) योगाशीस अक्षरना यरशवाजी छन्द.
मणिमण्डप पुं. ( मणिमयः मणिप्रचुरो वा मण्डपः ) મણિજડિત મંડપ, તંત્રપ્રસિદ્ધ એક દેવતાનું પીઠસ્થાનमध्ये सुधाब्धिमणिमण्डपरत्नवेदी सिंहासनोपरिगतां परिपीतवर्णाम् । पीताम्बराभरणमालाविभूषिताङ्गीं देवीं नमामि धृतमुद्गरवैरिजिह्वाम्-रुद्रयामले बगलास्तोत्रे । मणिमत् त्रि. (मणि + अस्त्यर्थे मतुप् ) भशिखोवामुंविद्युत्क्षिपन्मकरकुण्डलमण्डनार्हगण्डस्थलोन्नतमुखं मणिमत्किटम् - भाग० ३ । १५ । ४१ । (पुं. मणिरस्त्यस्यमतुप् ) ते नामनो भेड यक्ष, द्वापरयुगनो भेड शुभ, ते नामे खेड नाग, भेड राक्षस, खेड हैत्य, પશ્ચિમમાં એક દેશ.
मणिपूर (न.) छ यवानुं नालि समीप खावेतुं खेड भवनुं पद्म- तदूर्ध्वे नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभं च बहुतेजोमयं ततः ।। मणिवद् भिन्नं तत् पद्मं मणिपूरं तथोच्यते । दशभिश्च दलैर्युक्तं डादिभान्ताक्षरान्वितम् । शिवेनाधिष्ठितं पद्मं विश्वलोकनकारणम्-तन्त्रम् ।
मणिबन्ध पुं. ( मणिर्बध्यतेऽत्र, बन्ध् + आधारे घञ्) डांडु सने हाथनी वय्येनो सांधी - मणिबन्धाद् गलितमिदं सङ्क्रान्तो शीरपरिमल तस्याः शाकुं० ३ | खेड पर्वत.
Jain Education International
मणिमध्य (न.) नव अक्षरना यरशवाजी खेड छन्६. मणिमन्थ न ( मणिरिव मध्यते, मन्थ्+कर्मणि घञ् ) સૈન્ધવ-સિન્ધાલૂણ, પર્વતવિશેષ.
मणिमन्दिर न. ( मणीनाम् मन्दिरम् ) भोतीनी छीप मणिमाला स्त्री. ( मणीनाम् माला) जार अक्षरना थरावानी खेड छन्६- त्यौ त्यौ मणिमाला छिन्ना गुहवकत्रैः-छन्दोमञ्जर्याम् । भशिनो हार, छंतक्षत, लक्ष्मी, अंति
मणिराग न. ( मणेरिव रागो वर्णोऽस्य) हिंगणी (पुं. मणेः रागः) मशिनो रंग..
मणिपुर न. ( मणिप्रचुरं पुरं यस्मिन्) पूर्वभां खावेतो मणिल त्रि. ( मणि+ सिध्या. अस्त्यर्थे लच्) भशिखोवामुं खेड देश.
મણિવિશિષ્ટ.
मणिव पुं. (मणि + अस्त्यर्थे व) ते नाभे खेड नाग मणिवाल पुं. (मणिरिव शुद्धत्वात् बालः केशोऽस्य )
એક જાતનું પશુ.
मणिवाहन पुं. ( मणिमयं वाहनमस्य) ते नामनो खेड
२.भ.
मणिशैल पुं. ( मणिप्रचुरः शैलः) ते नामे खेड पर्वत. मणिसर पुं. ( मणीन् सरति कारणत्वेन गच्छति, सृ+अच्) મણિજડિત હાર.
मणिसोपान न. ( मणिमयं सोणनम् ) भशित पगर्थियुं. मणिस्कन्ध पुं. (मणिः स्कन्धे यस्य) ते नाभे खेड नाग
www.jainelibrary.org
For Private & Personal Use Only