________________
१६५२ शब्दरत्नमहोदधिः।
[मणी-मण्डलवर्तिन् मणी स्त्री. (मणि+स्त्रियां ङीष्) मणि श०६ मी. | कुर्वन्तु मण्डपं स्वस्थाः शतस्तम्भं मनोहरम्मणीचक न. (मणेः ई शोभा चकते प्रतिहन्ति, चक्+ देवीभाग० २।११।५० हेवमाहिर (त्रि. मण्डं पिबति,
अच्) यन्द्रान्त महिमें पक्षी- झम्पाशी मत्स्यरङ्गः पा+क) मोसामा पीना२. स्याज्जलमद्गुर्मणीचकः-हारावली । usal५ देश- मण्डपा स्त्री. (मण्डं पिबति, पा+क+टाप्) शु.७२०ी. विशेष- श्यामपर्वतवर्षं तु मणी चकमिति स्मृतम्- નામની વનસ્પતિ. मात्स्ये १२१।२३। (स्त्री. मणीचक+स्त्रियां जाति. मण्डपान न. (मण्डस्य पानम्) मोसमा पीj. ङीष्) मे ५क्षिी .
मण्डयत् त्रि. (मडि+शत) शोभावतुं, श५॥२. मणीवक न. (मणीव कायति. कै+क) स. मण्डयन्त, मण्डर त्रि. (मडि+झच्/मडि+अरन्) मणीवती स्त्री. (मणि+अस्त्यर्थे मतुप् नि. मस्य वः શોભાવનાર, શણગારનાર. डीप शरा. दीर्घः) मे नही..
मण्डयन्ती स्त्री. (मण्डयति, मडि+झच्+डीप्) ४२ मण्टपी स्त्री. (मण्टं पाति, पा+क गौरा. ङीष्) मे
अस्त्री. वनस्पति.
मण्डरी स्री. (मडि+अरन्+ङीप्) धूधरी. मण्टि (पुं.) गोत्रप्रवर में षि.
मण्डल न. (मण्डयति भूषयति, मडि+कलच्) 450512 मण्ठ, मण्डक पुं. (मण्ठते मठि+अच् पृषो. वा/
धेराव, मधेशव- करालफलमण्डलम्-रघु० १२।९८ । मण्डेन कृतः, मण्डः । संज्ञायां कन्) मे तनु
ચક્ર-ચાક, વીશ કે ચાળીશ યોજન પ્રમાણનો પૃથ્વીનો राध मान-मisal.
પ્રદેશ, બાર રાજાઓનો સમુદાય, એક જાતનો કોઢનો मण्ड पुं. न. (मन्+ड तस्य नेत्वम्) मोसाम, सार,
રોગ, શીળસનો રોગ, સમૂહ, ધનુધરીઓનું અમુક पाए. (पुं. मण्डयति क्षेत्रं भूषयति, मडि+ अच्)
સ્થાન, સૈન્યનો એક બૃહ, ગોળાકાર નખક્ષત, કૃત્રિમ मे us, भेडान, जा. (पुं. न. मडि+अच्)
રેખાઓથી કરેલ મંડળ, પકવાન-લાડુ, યુદ્ધ, જમીનની
तणेनु म, भारसी-लिं0- मण्डलनिभानि स.२, श२॥२- प्रभवति मण्डयितुं वधूरनङ्गः
समुल्लसन्ति- किरा० ५।४। सूर्य यन्द्रनो धेशवकिरा० १०५१। (न.) हार्नु घोणg-uी नहि
अपर्वणि ग्रहकुलेन्दुमण्डला (विभावरी)-मालवि० नामे inj, डा - भक्तैर्विना द्रवो मण्डः पयं
४।१५। -दिनमणि मण्डनमण्डपभयखण्डन ए-गीत० । भक्तसमन्वितम्-राजनिघण्टः । -तक्राल्लघुतरो मण्ड:
(पुं. मण्डे लाति, ला+क) तरी, मे. तनो स॥५, सुश्रुते । -तण्डुलानां सुसिद्धानां चतुर्दशगुणे जले ।
वाघ. रसः सिक्थैविरहितो मण्ड इत्यभिधीयते ।। शूण्ठी
मण्डलक पं. (मण्डल स्वार्थे क) ४६९-२सी., लिं, सैन्धव संयुक्तो दीपनः पाचनश्च सः । अन्नस्य
म.5 तनो ओढ, शासनी. रोग, xिcel, vid, सम्यक् सिद्ध्यात्र ज्ञेया मण्डस्य सिद्धता ।। पेया
સમૂહ, સૈનિકોની ચક્રાકાર વ્યુહરચના. यूषयवागूनां विलेपी भक्तयोरपि-सुश्रुते । ८३.
मण्डलच्छदा, मण्डलपत्रिका स्त्री. (मण्डलाकारं च्छदं मण्डन (त्रि.) सांस२ ४२८२, शोभावना२,
यस्याः/मण्डलाकारं पत्रमस्याः, कप्+टाप् अत इत्वम्) (न. मण्डयति, मडि+भावे करणे वा ल्युट) भूष!- રાતી સાટોડી. स.२- मामक्षमं मण्डनकालहानेः-कुमा० ७।५। - । मण्डलनृत्य न. (मण्डलाकारेण नृत्यम्) खीष- रे किमिव हि मधुराणां मण्डनं नाकृतीनाम्-शाकुं० १।१४।
ભમવારૂપ એક નાચ. शामा, मे. भतर्नु उन 30.40%0. मतनुं स्थापन. | मण्डलपुच्छक पुं. (मण्डलाकारं पुच्छं यस्य कप) मण्डनमिश्र पुं. (मण्डयति, मडि+ल्यु) शंसयार्थ । तनी ही..
સાથે વાદ કરનારો એક પ્રસિદ્ધ મીમાંસક. मण्डलबाह्मण (न.) अमु . वेहविमा. मण्डप पुं. न. (मडि+घञ् मण्डं भूषां पाति रक्षति, मण्डलयति (नामधातु, पर-) , वृत्तut२ जनाव..
पा+क मडि- कपन् वा) मनुष्योतुं विश्रामस्थान, मण्डलवर्तिन् त्रि. (मण्डले वर्तते, वृत्+णिनि) भंउसमा भांडवी - गङ्गातीरे शुभां भूमिं मापयित्वा द्विजोत्तमैः ।। २४॥२, २ थना२.
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org