Book Title: Shabdaratnamahodadhi Part 3
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
[मघवती-मङ्गल्य
शब्दरत्नमहोदधिः।
१६४७
छन्द्र- दुदोह गां स यज्ञाय सस्याय मघवा दिवम्- | मङ्गलच्छदा स्त्री. (मङ्गले छादयति, च्छद्+घ+टाप्) रघु० १।२६। -जिनानां द्वादशचक्रवर्त्यन्तर्गत- પીપરનું ઝાડ. चक्रवर्तिविशेष:- हेमचन्द्रः । धुवउ.
मङ्गलच्छाय पुं. (मङ्गला प्रशस्ता छाया यस्य अच्) मघवती, मघोनी स्त्री. (मघवत्+स्त्रियां ङीष्/मघोनः उनु आ3.
पत्नी, मघवन्+ ङीष् वकारस्य सम्प्र.) छन्द्री५०.. मङ्गलपाठ पुं. (मङ्गलार्थं पाठः) Hinles 416. मघा स्त्री. (मह+घ हस्य घत्वम्+टाप्) ते नामे में | मङ्गलपाठक त्रि. (मङ्गलार्थं स्तुतीः पठति, पठ्+ण्वुल्) नक्षत्र, पाय तारामोनो समूह छ- लाङ्गलाकृतिनि स्तुति4163, 12, पन्हिन- आः पाप ! दुरात्मन् !
पञ्चतारके चारुकेशि पितृभे शिरोगते । मे. औषध. | वृथा मङ्गलपाठक ! -वेणी० १. अङ्क । मघात्रयोदशी स्री. (मघानक्षत्रेण युक्ता त्रयोदशी) म६२वा | मङ्गलप्रद त्रि. (मङ्गलं प्रददाति प्र+दा+क) भंगmendlवह तेरस- कृष्णपक्षे त्रयोदश्यां माघस्विन्द्रः करे रविः । भंगणापना२, शुभ, भांगलि.
यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते- तिथ्यादितत्त्वे । मङ्गलप्रदा स्री. (मङ्गल प्र+दा+क+टाप्) १६२, मघाभू पुं. (मघासनिकृष्टे ऋक्षे भवति, भू+क्विप्) | ४ीन उ. शुॐ अड, शुआया.
मङ्गलसूत्र न. (मङ्गलसूचकं सूत्रम्) विवान वमते मधी स्त्री. (मघानक्षत्रमुत्पत्तिकालत्वेनाऽस्त्यस्याः अच् કન્યાના ગળામાં નંખાતું સૂતર, સૌભાગ્યરક્ષક અલંકાર. गौराङीष्) माहवाम थतुं धान्य.
मङ्गला स्त्री. (मङ्गलमस्त्यस्याः मङ्गल+अच+टाप्) हुगा मङ्कलक (पुं.) . षि, में यक्ष.
हेवी, धोम, उप६२, पवित्रता, तनु, २४ वृक्ष, मङ्कि पुं. (मकि+इन्) धननी छावामो अवधि. ભૂતકાળના એક જૈન તીર્થંકરની માતા, જ્યોતિષ પ્રસિદ્ધ मङ्किल . (मकि+इलच्) हवान.
એક યોગિની દશા, ત્રાયમાણા, ઔષધિ, વૃદ્ધિ નામે मङ्कु त्रि. (मकि+उन्) यासतुं, गतिuj.
Adl. मकुर पुं. (मकि+उरच्) १७, आरसी.. मङ्गलागुरु न. (मङ्गलं वतत् अगुरु च) तनु, मङ्क्षण, मक्षुण न. (मङ्ख्+ल्युट्/मङ्क्षण पृषो.) ___ २. (पु.) लिमासय. સાથળનો બચાવ કરતું બખ્તર.
मङ्गलाचरण न. (मङ्गलार्थं आचरणम्) अन्यमान मक्षु अव्य. (मखि+उन् पृषो. खस्य क्षत्वम्) शाधता, વગેરે શુભ કાર્યની શરૂઆતમાં ઈશ્વર વગેરેની સ્તુતિ
Gulam, ४८४ी- मङ्ख्दपाति परितः पटलैरलीनाम्- કરાય છે તે, માંગલિક શુભ કર્મનું આચરણ. शिशु० ५।३७।
मङ्गलापतिन् पुं. (मंगलावइ जै. प्रा.) सौमनस. ५वतर्नु, मङ्ग (भ्वा. प. स. सेट-मङ्गति) ४.
એક શિખર. मङ्ग पुं. (मगि+घञ् इदित्वान्नुम्) नौडनु, मस्त.. मङ्गलारम्भ पुं. (मङ्गले आरम्भो यस्य) पति, मङ्गल पुं. (मगि+अलच्) भंग , च्छित अथनी. विनाय.. સિદ્ધિ, ઇચ્છિત મતલબ પાર પાડવી તે, વિષ્ણુ, અગ્નિ. मङ्गलावतीकूट पुं. (मंगलावतीकूड जै. प्रा.) सौमनस. (न. मङ्गति हितार्थं सर्पति, मङ्गति दूरदृष्टमनेनास्मात् | वा. पर्वतन सात शिरमान त्री शि२. वा, मगि+अलच्) प्रत्याए।- जनकानां च रघूणां च | मङ्गलावर्त पुं. (मंगलावत्त जै. प्रा.) नदिनकूट पर्वतनी यत् कृत्स्नं गोत्रमङ्गलम्-उत्तर० ६१४२। -सङ्गः सतां પૂર્વે અને પંકાવતી નદીની પશ્ચિમે બન્નેની વચ્ચેનો किमु मङ्गलमातनोति-भामि० १।१२२। सुम, श्रेष्ठ ક્ષેત્રવિભાગ, મહાવિદેહાન્તર્ગત એક વિજય, એ નામનું माय२५५. (त्रि. मगि+अलच्) श्रेष्ठ, उत्तम, पवित्र, પાંચમા દેવલોકનું એક વિમાન, દેવવિશેષ. શુભકારક, મંગળવાળું, પ્રશંસનીય.
मङ्गलावर्त्तकूट पुं. (मङ्गलावत्तकूड जै. प्रा.) सिनट मङ्गलचण्डिका, मङ्गलचण्डी स्री. (मङ्गला चासो વખારા પર્વતનાં ચાર શિખરમાંનું ચોથું શિખર.
चण्डिका च/मङ्गले चण्डी दक्षा) ते ना. स. हेवी- मङ्गलाष्टक न. (मङ्गलार्थं अष्टकम्) विवाह वगेरेम दु- सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी । तेन | Hunu Hiules 2406 < समूड. मङ्गलचण्डी सा पण्डितैः परिकीर्तिता- ब्रह्मवैवर्तपु० ४१ / मङ्गल्य न. (मङ्गलाय हितं यत्) यंहन, मांगलिsअ० ।
___पाप्मभ्यश्च पुनाति वर्धयति च श्रेयांसि येयं कथा । For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
Loading... Page Navigation 1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 562