________________
१६४८ शब्दरत्नमहोदधिः।
मङ्गल्यक-मञ्जरि मङ्गल्या च मनोहरा च जगतो मातेव गङ्गेव च- | मज्जकृत् न. (मज्जानं करोति, कृ+क्विप् तुक् च) उत्तर० ७ । सोनु, ४६, सिन्दूर. (पुं.) पीजी, जीदी,
3. ७, मसूर, जोन, 3, नजिये.२, मारी.हा जाउ, | मज्जत् त्रि. (मस्ज्+शत) मां, खूउतुं. जायमuu. औषधि. (त्रि. मङ्गलाय हितः, मंगल+यत्) मज्जन पुं., मज्जना, मज्जा स्त्री. (मस्ज्+कनिन्/स्त्री. भंगण.51२.5, Hinles सुं२.
मस्+कर्तरि ल्यु+ टाप्/मस्+अच्+टाप्) भ%
80मङ्गल्यक पुं. (मङ्गलस्य मङ्गलप्रहस्य प्रियः यत्+स्वार्थे ५२०ी, वृक्ष वगैरेन. सारांश- अस्थि यत् स्वाग्निना
कन्) भसू२- मङ्गल्यको मसूरः स्यान्मङ्गल्या च पक्वं तस्य सारो द्रवो घनः । यः स्वेदवत् पृथग्भूतः मसूरिका-भावप्र० ।
स मज्जेत्यभिधीयते-भावप्र० । -यस्य यस्य फलस्येह मङ्गल्यकुसुमा स्री. (मङ्गल्यं कुसुमं यस्याः) पुष्प वीर्यं भवति यादृशम् । तस्य तस्यैव वीर्येण __ वनस्पति, सुवा अथवा वरिया.
मज्जानभिनिर्दिशेत्- राजवल्लभः । मङ्गल्यनामधेया स्त्री. (मंगल्यं नामधेयं यस्याः) वनस्पति. मज्जन न. (मस्ज्+भावे ल्युट) स्नान-डावं ते. ®वन्ती.
प्रत्यग्रमज्जनविशेषविविक्तकान्तिः-रत्न०१।२१। उन, मङ्गल्या स्त्री. (मङ्गलाय हिता, यत्+टाप्) . तर्नु કાર્તિકસ્વામીનો એક અનુચર ગણ.
सार, रोयना, भवाइपुष्पी, 1831, पोज 48, मज्जासमुद्भव, मज्जारस पुं. (मज्जः समुद्भवति, કાંગ, ભાષપર્ટી વનસ્પતિ, શતપુષ્પી વનસ્પતિ, જીવન્તી
सम्+उद्+भू+अच्/मज्जायाः रसः परिपाकः) वीर्य, ઔષધિ, ઋદ્ધિ નામની ઔષધિ, હળદર ધ્રો, દુગ
पा. हेवी -शोभनानि च श्रेष्ठानि या देवी ददते हरे !।
मज्जाज न. (मज्जातो जायते, जन्+ड) 2. तनो भक्तानामातिहरणी मङ्गल्या तेन सा स्मृता-देवीपु०
___ गुण, वाय, पा ४४ अ० ।
मज्जरजस् न. (मज्जायाः रजः) विष्ठा, शुगण. मङ्गिनी स्त्री. (मङ्गी नौकाशिरोऽस्त्यस्याः इनि+ङीप्)
मज्जासार न. (मज्जायां सारोऽस्य) य३. ___l.st, डी.डी.
मज्मन् न. (मस्+मनिन् पृषो.) पण, ५२४.. मङ्गी स्त्री. (मंगी जै. प्रा.) १३०४ सामनी प्रथम भूछना.
मञ्च् (भ्वा. प. स. सेट-मञ्चति) 8j, गमन ४२. मङ्गु पुं. (मंगु जै. प्रा.) , २५131131, आर्य
_(भ्वा. आ. सेट-मञ्चते) Gi\ ७२, ५.७७j, धा२५५ મંગ નામના જૈન આચાર્ય.
४२, ५0 ४२वी. स., ६५, प्रश, अ. । मङ्गुष (पुं.) ते नामनी में. २%t..
मञ्च, मञ्चक (मचि-उच्छाये+घञ् मञ्च+स्वार्थे क)
पुं भांयो-uzal, diसनु जनावेjायुं मासन, मङ्घ (भ्वा. पर०-मङ्घति) isत ४२. (भ्वा. आ.
यो भ3५- तत्र मञ्चेषु मनोज्ञवेशात्-रघु० ६।१। -मङ्घते) 6lg, हो, sciत २j, ४, माम
मञ्चकस्थायिन, मञ्चकाश्रय पं. (मञ्चके तिष्ठति. १२वी.
स्था+णिनि/मञ्चको आश्रयो यस्य) Hi33, मायामच् (भ्वा. आ. अक. सेट-मचते) हम ४२वी, शता
14121 6५२ सना२, शय्या, ५ोग. ४२वी, शेजी ४२वी, घमंडी यq.
मञ्चमण्डप पुं. (मञ्च इव मण्डपः) अंतरमा धान्य मचक्रुक (न.) कुरुक्षेत्रमा आवेडं . तीथ.
વગેરેની રક્ષા માટે બાંધેલ માંચડો. मचचिका स्त्री. (चर्च-धात्वर्थनिर्देशे ण्वल. मस्य शम्भोरिव
मञ् (चु. उभ. स. सेट-मञ्जयति-ते) Hisj, साई चर्चिका ध्यानम्) श्रेष्ठ, उत्तम, नामनी ते. मा
२, सवा ४२वी. श६ Muqali ud. 9, सेभ. गोमचर्चिका- श्रेष्ठ
मञ्जर न. (मञ्जयति-दीप्यते, म+अरच्) तिवृक्ष, Jun- ब्राह्मणमचचिका - प्रशंसनीय काम..
__ मोती, ॐउनी मार, वेतो. मच्छ पुं. (माद्यति, मद्+क्विप् तथा सन् शेते, शी+ड)
मञ्जरि, मञ्जरी स्त्री. (मञ्जु ऋच्छति ऋ+इन् शक. માછલું.
पररूपं वा ङीप्/मञ्जरि+स्त्रियां ङीष्) Hi४२, आउनो मच्छी स्री. (मच्छ-स्त्रियां जाति. ङीष्) भा७८0.
भहीर- मञ्जरिमञ्जरी मञ्जिमञ्जरं त्रिषु वल्लरी । मजिर (पुं.) ते नामाना में प्रषि.
वल्लरं त्रिषु वल्लिश्च वल्लरिः पत्रनालिका- हड्डचन्द्रः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org