Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad

View full book text
Previous | Next

Page 15
________________ ८२२ शब्दरत्नमहोदधिः। [चक्षुष्या-चञ्चुपत्र चक्षुष्या स्त्री. (चक्षुष्य+टाप्) सुं६२ स्त्री, वनस्पति | चञ्चत्पुट पुं संभा.त.२स्त्र प्रसिद्ध ते. नामनी में भ२॥शी, गली. था.. ___u. -ताले चञ्चत्पुटे ज्ञेयं गुरुद्वन्द्वं लघु प्लुतम् - चक्षुस् न. (चक्ष् धातूनामनेकार्थत्वात् दर्शने करणे सङ्गीतदामो० उसि) Hin, नेत्र, त°४ -दृश्यं तमसि न पश्यति चञ्चरिन् पुं. (चञ्चर्यते पुनः पुनः अतिशयेन वा दीपेन विना सचक्षुरपि-मालवि० १।९, -कृष्णसारे चरति चर्+ यङ्लुक्+णिनि) मम, मधु७२. ददच्चक्षुः -श० १।६, - तुलना-ज्ञानचक्षुः, चारचक्षुः, चञ्चरी, चञ्चरिणी स्त्री. (चञ्चर्यंते पुनः पुनः अतिशयेन घ्राणचक्षुः, नयचक्षुः, रसचक्षुः माहि. हष्ट, न%४२, वा चरति-चर्+ यङ्लुक्+टक् टित्वान् ङीप्/ वानी शक्ति - चक्षुरायुश्चैव प्रहीयते-मनु० ४।४१। चञ्चरिन्न-ङीप) मधु६२. भमरी -करी बरीभरीति चक्षुराग पुं. (चक्षुषो रागः-रक्तता) भनी eur, चेद् दिशं सरीसरीति काम्, स्थिरीचरीकरीति चेन्न નેત્રાકર્ષક અનુરાગ, એક-બીજાની આંખ મળતાં ઉત્પન્ન चञ्चरीति चञ्चरी -उद्भटः । थती अनुरा- पुरश्चक्षुरागस्तदनु मनसोऽनन्यपरता चञ्चरीक पुं. (चरति पुनः पुनरिति ‘फर्फरिकादयश्च' मा० ६।१५; चक्षुरागः कोकिलेषु न परकलत्रेषु - का० ४१ । इति यङ्लुगन्तेन साधुः) मधु४२, ममरी -चुलुकयति चक्षुरोग पुं. (चक्षुषो रोगः) Hiमनी रोग मदीयां चेतनां चञ्चरीकः-रस०, - कुन्दं लताया चम् (स्वा. पर. सक. सेट-चनोति) वने भारी विमुक्तमकरन्दं रसाया अपि चञ्चरीकः प्रणयप्ररूढ___iजवी, तस. ४२वी. प्रेमभरभञ्जनकातरभाव-भीतः -विद्धशा० १।४ । चङ्कुर पुं. (चकि भ्रान्तौ कर्तृकरणादौ उरच्) २५, चञ्चरीकावली स्त्री. ते. नामनो मे , ठेन। मे। ___uj, Pust, जाउ. (न.) ४२35 वाहन. પાદમાં તેર અક્ષર હોય છે. चङ्क्रमण न. (क्रम्+यङ्+ल्युट). वा२ मम - चञ्चल पुं. (चञ्च्+अलच् चञ्चं गतिं लाति ला+क) विषं चङ्क्रमणं रात्रौ-चाण० ९७ । मडात मभ म., मुवायु. (त्रि.) यंयण -भोगा मेघवितान-स्थानासनं चङ्क्रमणं यानायानातिभाषणम्- सुश्रूते मध्यविलसत्सौदामिनीचञ्चलाः । अस्थिर, २५७, १९. । घj ४ ममj, diई ३२j,. (त्रि.) डणवे. | वाणु, नतुं -श्रुत्वैव भीतहरिणीशिशुचञ्चलाक्षीम् पवे. ४j -चक्रे स चक्रनिभचक्रमणच्छलेन -नै० चौर० २७. । १।१४४ । वiयूई ४. चञ्चला स्त्री. (चञ्चल+टाप्) सक्ष्मी, वीजी-4.०४, - चक्रमा स्री. (क्रम्+अ+टाप्) iयू ४, भास्ते चञ्चला चकोरचारुलोचने सुमङ्गलेन- शब्दार्थ चि० । આસ્તે જવું. पी५२. चक्रमावत् त्रि. (चक्रमा+मतुप्) disly.डी. तिवाणु, चञ्चलतैल न. शित, शिवा२२.. ધીમી ગતિવાળું. चञ्चलायमान त्रि. यसायमान, यंयण, य५. चङ्ग त्रि. (चीयते ची+ड चमङ्गं यस्य) सुं६२, मनी२, चञ्चा स्त्री. (चञ्च+अच्+टाप्) तर वगैरेम पशुपूबसूरत, होशियार, तन्दुरस्त, नी... પક્ષીઓને ભય પમાડવાને માટે ઊભો કરેલો ઘાસનો चचर त्रि. (चर्+अच् वा. द्वित्वम्) ३२वान स्वभाववाj. चचेण्डा स्त्री. (चम् उपचीयमानं प्रकारे द्वित्वम् अण्डमिव મનુષ્ય આકાર-ચાડિયો, વાંસ-તૃણ વગેરેની બનાવેલી फलमस्याः पृषो०) ते नामनी में वेदो. 2215, सा1-2ी. वगेरे. चञ्च (भ्वा. पर. स० सेट्-चञ्चति) ४j, Saj, चञ्चु पुं. (चञ्च्+उन्) अनु. 3, भृग, ४२५, याल -विलपति हसति विषीदति रोदिति चञ्चति रातो २७, मे तन २.5. (स्री. चञ्चति प्राप्नोति मुञ्चति तापम् -गीत० ४. । गृह्णाति भक्ष्यमनया चञ्च्+ उन्) ५क्षाभानी यांय, चञ्च पुं. (चञ्च्+अच्) ५iय गर्नु मे. भा५. છૂંછ નામનું એક જાતનું શાક. चञ्चत्, चञ्चत्क त्रि. (चञ्च्+शत) मन. ४२तुं, | चञ्चुका स्त्री. (चञ्चु+कन्+टाप्) ५६ानी यांय. ४तुं, यंय. -चञ्चत्पराग० गीत० १. । यासतुं, चञ्चुपत्र पुं. चञ्चुरिव पत्रमस्य) छूछ नामान, मे. खतुं, स्थिर. तk us. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 838