________________
८२२
शब्दरत्नमहोदधिः।
[चक्षुष्या-चञ्चुपत्र
चक्षुष्या स्त्री. (चक्षुष्य+टाप्) सुं६२ स्त्री, वनस्पति | चञ्चत्पुट पुं संभा.त.२स्त्र प्रसिद्ध ते. नामनी में भ२॥शी, गली. था..
___u. -ताले चञ्चत्पुटे ज्ञेयं गुरुद्वन्द्वं लघु प्लुतम् - चक्षुस् न. (चक्ष् धातूनामनेकार्थत्वात् दर्शने करणे सङ्गीतदामो०
उसि) Hin, नेत्र, त°४ -दृश्यं तमसि न पश्यति चञ्चरिन् पुं. (चञ्चर्यते पुनः पुनः अतिशयेन वा दीपेन विना सचक्षुरपि-मालवि० १।९, -कृष्णसारे
चरति चर्+ यङ्लुक्+णिनि) मम, मधु७२. ददच्चक्षुः -श० १।६, - तुलना-ज्ञानचक्षुः, चारचक्षुः,
चञ्चरी, चञ्चरिणी स्त्री. (चञ्चर्यंते पुनः पुनः अतिशयेन घ्राणचक्षुः, नयचक्षुः, रसचक्षुः माहि. हष्ट, न%४२,
वा चरति-चर्+ यङ्लुक्+टक् टित्वान् ङीप्/ वानी शक्ति - चक्षुरायुश्चैव प्रहीयते-मनु० ४।४१।
चञ्चरिन्न-ङीप) मधु६२. भमरी -करी बरीभरीति चक्षुराग पुं. (चक्षुषो रागः-रक्तता) भनी eur,
चेद् दिशं सरीसरीति काम्, स्थिरीचरीकरीति चेन्न નેત્રાકર્ષક અનુરાગ, એક-બીજાની આંખ મળતાં ઉત્પન્ન
चञ्चरीति चञ्चरी -उद्भटः । थती अनुरा- पुरश्चक्षुरागस्तदनु मनसोऽनन्यपरता
चञ्चरीक पुं. (चरति पुनः पुनरिति ‘फर्फरिकादयश्च' मा० ६।१५; चक्षुरागः कोकिलेषु न परकलत्रेषु - का० ४१ ।
इति यङ्लुगन्तेन साधुः) मधु४२, ममरी -चुलुकयति चक्षुरोग पुं. (चक्षुषो रोगः) Hiमनी रोग
मदीयां चेतनां चञ्चरीकः-रस०, - कुन्दं लताया चम् (स्वा. पर. सक. सेट-चनोति) वने भारी
विमुक्तमकरन्दं रसाया अपि चञ्चरीकः प्रणयप्ररूढ___iजवी, तस. ४२वी.
प्रेमभरभञ्जनकातरभाव-भीतः -विद्धशा० १।४ । चङ्कुर पुं. (चकि भ्रान्तौ कर्तृकरणादौ उरच्) २५,
चञ्चरीकावली स्त्री. ते. नामनो मे , ठेन। मे। ___uj, Pust, जाउ. (न.) ४२35 वाहन.
પાદમાં તેર અક્ષર હોય છે. चङ्क्रमण न. (क्रम्+यङ्+ल्युट). वा२ मम - चञ्चल पुं. (चञ्च्+अलच् चञ्चं गतिं लाति ला+क)
विषं चङ्क्रमणं रात्रौ-चाण० ९७ । मडात मभ म., मुवायु. (त्रि.) यंयण -भोगा मेघवितान-स्थानासनं चङ्क्रमणं यानायानातिभाषणम्- सुश्रूते मध्यविलसत्सौदामिनीचञ्चलाः । अस्थिर, २५७, १९. । घj ४ ममj, diई ३२j,. (त्रि.) डणवे. | वाणु, नतुं -श्रुत्वैव भीतहरिणीशिशुचञ्चलाक्षीम्
पवे. ४j -चक्रे स चक्रनिभचक्रमणच्छलेन -नै० चौर० २७. । १।१४४ । वiयूई ४.
चञ्चला स्त्री. (चञ्चल+टाप्) सक्ष्मी, वीजी-4.०४, - चक्रमा स्री. (क्रम्+अ+टाप्) iयू ४, भास्ते चञ्चला चकोरचारुलोचने सुमङ्गलेन- शब्दार्थ चि० । આસ્તે જવું.
पी५२. चक्रमावत् त्रि. (चक्रमा+मतुप्) disly.डी. तिवाणु,
चञ्चलतैल न. शित, शिवा२२.. ધીમી ગતિવાળું.
चञ्चलायमान त्रि. यसायमान, यंयण, य५. चङ्ग त्रि. (चीयते ची+ड चमङ्गं यस्य) सुं६२, मनी२,
चञ्चा स्त्री. (चञ्च+अच्+टाप्) तर वगैरेम पशुपूबसूरत, होशियार, तन्दुरस्त, नी...
પક્ષીઓને ભય પમાડવાને માટે ઊભો કરેલો ઘાસનો चचर त्रि. (चर्+अच् वा. द्वित्वम्) ३२वान स्वभाववाj. चचेण्डा स्त्री. (चम् उपचीयमानं प्रकारे द्वित्वम् अण्डमिव
મનુષ્ય આકાર-ચાડિયો, વાંસ-તૃણ વગેરેની બનાવેલી फलमस्याः पृषो०) ते नामनी में वेदो.
2215, सा1-2ी. वगेरे. चञ्च (भ्वा. पर. स० सेट्-चञ्चति) ४j, Saj,
चञ्चु पुं. (चञ्च्+उन्) अनु. 3, भृग, ४२५, याल -विलपति हसति विषीदति रोदिति चञ्चति
रातो २७, मे तन २.5. (स्री. चञ्चति प्राप्नोति मुञ्चति तापम् -गीत० ४. ।
गृह्णाति भक्ष्यमनया चञ्च्+ उन्) ५क्षाभानी यांय, चञ्च पुं. (चञ्च्+अच्) ५iय गर्नु मे. भा५.
છૂંછ નામનું એક જાતનું શાક. चञ्चत्, चञ्चत्क त्रि. (चञ्च्+शत) मन. ४२तुं,
| चञ्चुका स्त्री. (चञ्चु+कन्+टाप्) ५६ानी यांय. ४तुं, यंय. -चञ्चत्पराग० गीत० १. । यासतुं, चञ्चुपत्र पुं. चञ्चुरिव पत्रमस्य) छूछ नामान, मे. खतुं, स्थिर.
तk us.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org