________________
शब्दरत्नमहोदधिः ।
चञ्चुभृत्-चण्ड]
चञ्चुभृत् पुं., चञ्चुभृती स्त्री. चञ्चुं बिभर्ति / चञ्चुभृत्+ङीप्) पक्षी, पंजे. (स्त्री.) पक्षिश्री. चञ्चुमत् पुं., चञ्चुमती स्त्री. (चञ्चुरस्त्येति चञ्चु + मतुप् / चञ्चुमन्+ ङीप् ) पंजी, पंजे, पक्षी-पक्षिश्री. चञ्चुर पुं. (चञ्च्+उरच्) खेड भतनुं शाड. (त्रि.) ६क्ष,
यतुर - लौकिकाचारचञ्चरः - काशीखण्डे १० । ४६ । चञ्चुल पुं. ते नामनो विश्वामित्रनो खेड पुत्र. चञ्चुशाक न. छूछ नामनुं खेड भतनुं शा. चञ्चुसूचि पुं. (चञ्चुः सूचिरिव यस्य) २३व नामनुं એક જાતનું પક્ષી.
चञ्चुसूचिका, चञ्चुसूची स्त्री. २एव पक्षिणी.. चञ्चू स्त्री. (चञ्चु + ऊङ्) पक्षीनी यांय चञ्चूपुटं चपलयन्ति चकोरपोताः-रस०, अमोचि चञ्चूपुटमौनमुद्रा विहायसा तेन विहस्य भूयः नै० ३।९९ । चञ्चूर्यमाण त्रि. जराज सायरस पाणतु, हुरायरा, ઘાતકીપણું કરતું.
चट् (भ्वा. प. स. सेट्-चटति) लेहवु, नाश ४२वु, लांग, झेड. (चुरा. उभय. स. सेट-चाटयति-ते) लेहवु, वध वो नाश रखो, लांगवु, झेडवु. चटक, चटकक पुं. (चटति भिनत्ति धान्यादिकं चञ्चुपुटेन/स्वार्थे कन्) यसो पक्षी -वीक्ष्य प्रेमाद्भुतं तत्र बाले चटकयोस्तदा - भाग० १।४।८ । चटकका, चटका, चटकिका स्त्री. (चटकक+टाप् / चटक स्त्रियां टाप् / चटका+कन् + इत्वम्) यडली, શ્યામા પક્ષી. चटकाशिरस्, चटिकाशिरस् न, चटिकाशिर पुं. ( चटकायाः शिर इव / चटिकायाः शिर इव / सर्वे सान्ता अदन्ताः स्युः इत्युक्तेः पृषो०) पीपरीभूण, गंठोडा. चटचटाय (नामधातु आत्म. अ. सेट् चटचटायते)
ચટ ચટ એમ અસ્પષ્ટ શબ્દ કરવો. चटिका स्त्री. ( चट् + इकन्+टाप्) यडसी, पीपरीभूण. चटु पुं. (चटति शोकसंतापादिकं भिनत्तीति चट् +कु)
प्रिय जोस -सत्यं ब्रूयात् प्रियं ब्रूयात्-सुभा० । प्रिय वाज्य, व्रतीनुं खेड खासन, पेट. (न.) प्रिय वाय-छायां निजस्त्रीचटुलालसानाम्- शि० । चटुल त्रि. (चट्+उलच्) अंगण, थपण, पवाणुं, हालतुं, सुंदर - त्रासातिमात्रचटुलैः स्मरतः सुनेत्रः -रघु० ९।५८; - किं लब्धं चटुल ! त्वयेह नयता सौभाग्यमेतां दशाम्-अमरु० १४; -इति चटुलचाटुपटु चारुमुरवैरिणो राधिकामधि वचनजातम् - गीत० १०. ।
Jain Education International
८२३
चटुला स्त्री. (चटुल+टाप्) वी४जी, वी४ - चटुला चन्द्रिका चित्रा चित्रमाल्यविभूषिता- देवीभाग० १२।६।४७ | चटुलालस त्रि. (चटुल+टाप्) प्रीतिवानुं मिथ्या भाषा
કરતાં જેને આવડતું હોય તે.
चटूल्लोल त्रि. (चटौ उल्लोलः) भीहुँ जोसनार, प्रिय जोलनार, संयण, सुंदर, अपनशील.
चड् (भ्वा. आत्म. सेट् अक इदित् चण्डते / चुरा. उभय. सेट् अक. इदित्-चण्डयति, चण्डयते) गुस्से थवु, डोध अवो, झोप रखो.
चण् (भ्वा. पर. सक. सेट् चर्णात) ७६ ९२खो, अवा४ ४२वो, हिंसा ४२वी, ४. (भ्वा पर. सक. सेट् चणति) छान साप.
चण् अव्य. (चण्+क्विप्) येत्-शब्छना अर्थमां वपराय छे.
चण पुं. (चण्+अच्) या..
चणक (चण्+क्वन्) या ते नामना खेड मुनि, चणकरोटिका स्त्री. ( चणकचूर्णनिर्मिता रोटिका ) नो रोटली..
चणका स्त्री. (चणक+टाप्) यएगा, श्रीशी थी. चणकात्मज पुं. (चणकस्य आत्मजः) वात्स्यायन भुनि,
याएाज्य.
चणकाम्ल, चणकाम्लक न. ( चणकजातमम्लम्) ચણાનો ખાર. चणकाम्लवारि न. ( चणके अम्लवारि) नेतरमा रहेला ચણાના છોડ ઉપરનું ઠંડું પાણી, ચણાનો ક્ષાર. चणद्रुम पुं. (चणश्चणक इव द्रुमः) जीएशा गोजरंनुं आउ. चणपत्री स्त्री. (चणस्य चणकस्य पत्रमिव पत्रमस्याः
ङीप् ) रुहन्ती नामनुं वृक्ष. चणभोजिन् पुं. (चणान् भुङ्क्ते) घोडी, अश्व. चणिका स्त्री. ( चणति रसं चण् दाने क्वुन्, चण इव
इवार्थे कन् वा) खेड भतनुं घास. चण्ड न. ( चडि कोपे + अच् चण् दाने चमु अदने वा ड तस्य त्वम्) तीक्ष्णपशुं भयं २५शुं -दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्- महा० १ । ३२ । २३ । शेधवाणापशु, उनाश, गरमी. (त्रि. चण्ड + अण्) अत्यन्त डीपवाणुं, - अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद् बिभेषि - रघु० २।४९ । तीक्ष्ण, भयं४२, अनुं, उष्ण, गरम. (पुं.) ते नामनो खेड हैत्य - शिशुः शीघ्रः शुचिश्चण्डो दीप्तवर्णः शुभाननः महा० ३ । २६१ ॥४ । यभछूत, तितींडी-डोऽभनुं वृक्ष, खांजलीनुं आउ.
For Private & Personal Use Only
www.jainelibrary.org