Book Title: Shabdaratnamahodadhi Part 2
Author(s): Muktivijay, Ambalal P Shah
Publisher: Vijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
View full book text ________________
८२४ शब्दरत्नमहोदधिः।
[चण्डकौशिक-चण्डु चण्डकौशिक पुं. ते नामना . पि. (न.) ते. नामर्नु | चण्डातक पुं. न. (चण्डां कोपनामतति प्राप्नोति
એક નાટક. (કું.) જૈનદર્શનમાં તે નામનો એક સર્પ, જેણે __ अत्+ण्वुल्) सुं४२ स्त्रीमान संधी साथण सुधार्नु ભગવાન મહાવીરને ઉપસર્ગ કર્યો હતો.
वस्त्र. चण्डता स्त्री., चण्डत्व न. (चण्डस्य भावः तल्-त्व) चण्डाल पुं. (चडि+आलच्) यं.-चण्डाल: किमयं ladi, Gudl, २भी, dladi, musg.
द्विजातिरथवा -भर्तुः ३।५६ । शूद्रथा. बास्त्रीमा चण्डतुण्डक पुं. ते नामनो उनो मे पुत्र.
ઉત્પન્ન થયેલ વર્ણસંકરજાતિ. (ત્રિ.) કૂર કર્મ કરનાર, चण्डदीधिति पुं. (चण्डाः दाधितयः यस्य) सूथ, सू२०४. | चण्डालकन्द पं. (चण्डालप्रियः कन्दः शाक:) . चण्डनायिका स्त्री. ते नाम.नी. मे. हेवी, दुहवी
__तन ६, us, हुमणी.. उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका -दुर्गाध्याने।
चण्डालवल्लकी, चण्डालवीणा स्त्री. (चण्डालस्य चण्डबल पुं. ते तनो मे पान.२.
वल्लकी-वीणा / चण्डालस्य वीणा) यंडाखानी.वीu, चण्डभार्गव पुं. यवन ऋषिन वंशन में ऋषि.
એક પ્રકારની વીણાનો ભેદ. चण्डमुण्डा स्री. (चण्डश्च मुण्डश्च ग्राह्यत्वेनास्त्यस्याः अच्) यामुंडा हेवी, गहवान, मे. ३५. छे.
चण्डालिका स्त्री. (चण्डाल: भक्षकत्वेन वादकत्वेन चण्डमुण्डी स्त्री. ते. नमार्नु मे. स्थान- चण्डमुण्डी
___ वाऽस्त्यस्याः ठन्) यंदानी वीu, ते. नामनी में महास्थाने दण्डिनी परमेश्वरी-तन्त्र० ।
औषधि (स्त्री. चण्डमलति अल्+ ण्वुल टाप् च) चण्डरुद्रिका स्त्री. (चण्डो रुद्रो अधिष्ठातृतयाऽस्त्यस्याः
दुहवी. ___ ठन्) द्रव सेनो मधिष्ठाता छ तवी में विद्या.
चण्डि स्त्री. (चडि+इन्) पावती, दु. चण्डवत् त्रि. (चण्ड+मतुप्) datlauj, अत्यंत.
चण्डिकघण्ट पुं. (चण्डिका तीव्रस्वना घण्टा यस्य) लोधवाणु, प्रयं3.
शिव, भाव. चण्डवती स्त्री. (चण्ड+मतुप्+ङीप्) पार्वतन. 2406 | चण्डिका स्री. (चण्डी स्वार्थे क, चडि कोपे ण्वुल સખી પૈકી તે નામની એક દેવી, દુગદિવી.
वा) गाव -चण्डुला चण्डिका चित्रा चण्डवृष्टिप्रताप पुं. ते नामनो मे 35 छ. चित्रमाल्यविभूषिता -देवीभाग० १२।६।४७ । चण्डवृष्टिप्रयात पुं. 6५२नो अर्थ हु.. चण्डिमन् पुं. (चण्डस्य भावः) संत५, २ता, Els, चण्डशक्ति पुं. (चण्डा शक्तिरस्य) सि. २०%न। ___ अत्प, भावेश, ओ५, १२भी, ता. સૈન્યમાંનો પ્રચંડ શક્તિવાળો એક દૈત્ય.
चण्डिल पुं. (चडि कोपे इलच्, चण्ड+ अस्त्यर्थे इलच् चण्डा स्त्री. (चण्ड्+अच्+टाप्) ते नमानी पार्वतन
___ वा) माहेव, म, घायलो, मेतनु जयवो. सडयरी में हैवा -चण्डा मामवधूय पादपतितं
नामन . जातानुतापेव सा -विक्रम० ४।२८ । हैनuसननी
चण्डिका स्त्री. ते नामनी में नही.. અધિષ્ઠાત્રી એક દેવી, ચમરાદિ ઈદ્રોની મધ્યમ પરિષદૂ,
चण्डी स्त्री. (चण्ड्+ङीप्) हुहवी, पार्वती, 6. ભગવાન વાસુપૂજ્યની શાસનદેવી, ચોર નામનું એક
___ोपवाजी. स्त्री. -सा किलाश्वासिता चण्डी भ; तत् सुगंधी द्रव्य - चण्डां च चूर्णानि समानि कुर्यात् - चरके ३. अ० । पुष्पी-जावणी, लिंगिनी
संश्रुतौ वरौ -रघु० १२।५, -चण्डी चण्डं हन्तुमुद्यता નામની લતા, કવચ નામની વનસ્પતિ, ઉદરકાની
माम्-मालवि० ३।२१ ।। નામની વનસ્પતિ, સફેદ દુવ-ધ્રોખડ, તે નામની
| चण्डीकुसुम पुं. (चण्डीप्रियं कुसुमं यस्य) ud. ४२र्नु એક નદી, ક્રોધી એવી કોઈ સ્ત્રી.
33. चण्डांशु पुं. (चण्डास्तीवा अंशवो यस्य) सूर्य, सु२४
चण्डीश पुं. (चण्ड्याः ईशः) शिव, मावि., ते. नमानो -चण्डांशोर्निशि का कथा रघुपते ! चन्द्रोऽयमुज्जृम्भते
રુદ્રગણનો એક ભેદ. -महानाटके । मर्नु उ.
चण्डीश्वर पुं. (चण्ड्याः ईश्वरः) शिव, महादेव -पुण्यं चण्डात पुं. (चण्डं तीव्रत्वमतति निरंतरं प्राप्नोति ___यायात्रिभुवनगुरोर्धाम चण्डीश्वरस्य -मेघ० ३३ । अत्+अण्) ४२२y 303 -करवीर. ।
चण्डु पुं. (चडि+उन्) २.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 838