Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिके
सामाद्धि पुनर्भाव्यमृदित्वं दीर्घसंश्रयम् ।
दीर्घाणां नोकृते दीर्घ णिलोपस्तु प्रयोजनम् ॥ अस्यार्थः-इक उत्तरम्य सनः कित्त्वं विधीयते गुणी मा भूदित्येवम. र्थम् । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । ओरम्भ. वाद्याह-कृते भवेदिति । अयं भावः-"सनिमीमा" (अपा०स०७-४-५४) इत्यत्र मीग्रहणेन मिनोतिमपि ग्राहयित्वा दीर्घः कृतार्थ इति चिनीषति' इत्यादौ कृतेपि दीर्घ गुणः स्यात् । दृषयति-अनर्थकं त्विति “मीनातिमिनोति' (अटा०स०६-६-५०) इत्यात्वे कृते गामादाग्रहणेष्वविशेषान्माग्रहणेनैव मिनोतिमीनात्योरपि सिद्ध मीग्रहणं तत्र मास्तु । तथा च दी. घंविधानं न कृतार्थमिति भावः। हस्त्रार्थमिति । हस्वेषु दीघः प्रवर्तताम्, न तु दीर्घषु; अप्राप्ते शास्त्रमर्थवदिति न्यायात् । ततश्च 'बुभूपति' इत्यादौगुणः प्रसज्यत एवेत्यर्थः । दूषयति-सामर्थ्यादिति । गुणनिवृत्तिरूपप्रयोजनसद्भावाहोघणां दीधैर्भाव्यमेव । “मोराजि" (अष्टा०स०८-३-२५) इतिवदिति भावः। न चैवं दीर्पण गुणस्येव ऋदित्वस्यापि बाधेः स्यात्तथा च 'चिकीर्षति' इति न सिध्येदत आह-ऋदित्त्वमिति । “यं विधि प्रति" इति न्यायाद् गुण एव बाध्यो न तु ऋदित्तमित्यर्थः । ननु 'तितीर्यति' इत्यादौ तर्हि इत्वं बाध्यताम् , तत्राह-दीर्घाणामिति । इत्वोत्वयोहि गुण वृद्धी परत्वाद् बाधिके । ततश्च "अज्झन" (अष्टा०स०६-४-१६) इति दी. घेण गुणबाधे सत्येवेत्वं लभ्यं न तु ततः प्राक । एवं च यस्य तु विधेरि. त्यंशो हस्व इव दीर्धेष्वविशिष्ट इति भावः । एवं प्राप्ते सिद्धान्तमाह-णि. लोपस्त्विति ।
हलन्ताच्च (अष्टा०स०१-२-१०) । कर्मधारयोऽयम् । अन्तशब्दः समीपे परभूते वर्तमानो विशेषणमपि निपातनान पूर्व निपतितः । इक इति पञ्चम्यन्तमपीह षष्ठ्या विपरिणभ्यते तत्सापेक्षोऽप्यन्तशब्दो नित्यसापेक्षत्वात्समस्यते । इक्समीपाद्धलः परो झलादिः सन कित्स्यात् । बिमित्सति । इकः किं ? यियक्षते । झल् किम् ? विवषिते । कथं 'धिप्सति' इति ? हल्ग्रहणस्य जातिपरत्वात्सिद्धमित्युपपादितं "निपात एकाज" (अष्टी०स०१-१-१४) इति सूत्र ।
लिसिचावात्मनेपदेषु (अष्टा०स०१-२-११) । इक्समीपोद्धलः परी सलादी लिङ्तपरःसिच्चेत्येतो किती स्तः । मित्सीय, अभित्त । इकः किम् ? यक्षीष्ट, अयष्ट । सम्प्रसारणं मा भूत् । आत्मनेपदेविति किम् ? अनाक्षीत , अद्राक्षोत् । अकितीत्युकेरम् न स्यात् । सिव एवेदं विशेषणं नतु लिङोऽसम्भवात् , झलनुवृत्त्यैव लिङः परस्मैपदस्य व्यावर्तितत्वाश्च ।

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 510