Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series

View full book text
Previous | Next

Page 19
________________ १० शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेप्रहणं त्यक्त्वा नसेडित्येतावतापि योगेनाकित्त्वे कृते 'गुधितः' इत्यादौ निष्ठा नाकित्वम् । कुतः १ । अवधारणात् । “निष्ठाशी' (अष्टा०स. ५-२-१९) इत्यनेन, शीङादिभ्य एव निष्ठा न किदिति नियमादित्यर्थः । विपरीतनियमस्तु लक्ष्यानुरोधान्न व्याख्यास्यते । न चैवं लिटि प्रतिषे. धात् 'जग्मिव' इत्यादावुपधालोपो न स्यादत आह-ज्ञापकादिति । किं तत् ? तत्राह-सनीति । 'शिशयिषते' इत्यत्र कित्वं वारयितुं क्रियमाणम् "इको झल" (अष्टा०सर-२-९) इति झल्ग्रहणं ज्ञापयति-"आतिदेशिकस्य कित्वस्य नायं निषेधः” इति । ननूत्तरार्थ झल्ग्रहणं स्यात् नेत्याह-इत्वमिति । 'उपास्थायिषतां हरिहरौ भक्तन' इत्यत्र अस्था स आताम् इति स्थिते इत्वम्प्राप्तश्चिण्वद्भावश्च । परत्वा. चिण्वद्भावे कृते युक् च प्राप्त इद्विधिश्च । अपवादत्वाद्युकि कृते यकारस्येत्प्रसङ्गः । तं वारयितु झल्गहणमिति ज्ञापकभङ्गवादिनो मतम्, तन्न, न सेडिति सिचोपि कित्त्वे निषिद्धे तत्सन्नियोगशिष्टतया इत्त्वस्याप्रवृत्तेः । अत्र दृष्टान्तमाह-रेणेति । शोभना धीवानोस्यां 'सुधीव' इत्यत्र "अनो बहुव्रीहेः" (अष्टा०स०४-१-१२) इति डीपो निषेधे “वनोरच" (अष्टा०स०४-१-७) इति रेफोपि न भवति तथेत्यर्थः । भाष्ये त्व. भ्युपेत्यापि समाहितम् "इत्त्वे कृतेऽपि वृद्धिर्भविष्यात" इति । युका हि आकारस्य वृद्धिर्बाध्यते न विकारस्यापीति भावः । 'जग्मिवान्' इत्यत्र क्कसोः कित्त्वनिषेधं वारयितुं त्वाग्रह इति शङ्कते-वस्वर्थमिति । दूषयतिकिदतिदेशादिति। औपदेशिकस्य निषेधेप्यातिदेशिकेन सिद्धम्। तदनिषेधस्य शापितत्त्वादिति भावः।स्यादेतत्-संयोगान्तेष्वातिदेशिककित्त्वाभावादोप. देशिकमेव शरणम् । अओ 'आजिवान्' इति यथा। अत्राहुः-आनुपूास्सिदम् । नलोपे कृते द्विवंचने एकादेशे च "वस्वेकाज" (अष्टा सु०७-२-६७) इतीट् । कृतद्विर्वचनानामेकाचामिति सिद्धान्तात् । न चेदानी कित्त्वप्र. तिषेधः, उपजीव्यविरोधात् । कित्ये हि प्रतिषिद्धे नलोपनिवृत्तौ द्विहरुत्वान्नुटि एकाचत्वाभावादिडेव नावतिष्ठेत । किञ्च कसोश्छान्दसत्वा: सार्वधातुकत्वे "सार्वधातुकमपित्" (अष्टा०स०१-२-४) इति ङित्वासिद्धम् । एवं स्थिते सिद्धान्तमाह-गृहोतिरिति । किनिवृत्यर्थ क्त्वाग्रहणमित्यर्थः । तितुत्रेष्वग्रहादीनामितीट् । कित्त्वात्संप्रसारणम् । एवं "श्च कौटिल्याल्पीभावयोः" (भ्वा०प०१८६) निकुचिंतिः, कित्त्वान्नलोपः । उपनिहितिः, कित्त्वान्न गुणः । इदानीं क्त्वाग्रहणं प्रत्याचष्टे-फ्त्वाचेति । विग्रहादिति । योगविभागादित्यर्थः । अयं भावः-न सेनिष्ठाशीङित्यादित्रिसत्री पठित्वा "पृङः क्त्वाच" (अष्टा०स०१-२-२२) इत्यत्र योगो

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 510