Book Title: Shabda Kaustubh Part 02
Author(s): Bhattoji Dikshit
Publisher: Choukhambha Sanskrit Series
View full book text
________________
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिके
यमो गन्धने (अष्टा०सू०१-२-१५) । सूचनार्थाधमेः सिन् किशात् । उदायत, उदायसाताम् , उदायसत । धातूनामनेकार्थत्वात्सूचनेऽत्र यमि वर्तते । तश्च परदोषाविष्करणम् । “आङो यमहनः" (अष्टा०सू०१-३-२८) इत्यात्मनेपदं, धात्वर्थेनोपसङ्ग्रहादकर्मकत्वात् । सिचः कित्त्वादनुनासिकलोपः । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः। स्वाङ्गकर्मकत्वात्तङ्। उदायस्त कृपाद्रज्जुम् । उद्धृतवानित्यर्थः । सकर्मकत्वेऽपि "समुदाभ्यो यमोऽग्रन्थे" अष्टाःसू०१-३-७५) इत्यात्मनेपदम्।।
विभाषोपयमने (अष्टासू .१-२-१६) । यमेः सिन् किद्वा स्याद्वि. पाहे । रामः सीतामुपायत, उपायंस्त वा । उदवोढ़ेत्यर्थः । “उपाद्यमः स्वकरणे" (अथाासू०१-३-५६) इति तङ् । “गन्धनाङ्ग तूपयमने पूर्वविप्रतिषेधेन नित्यं कित्त्वम्" इति "नवेतिविभाषा" (अथासू०१-१.. ४४ ) इति सूत्रे भाष्ये स्थितम्।
स्थाध्वोरिञ्च (अष्टाःसू०१-२-१७ । अनयोरिदादेशः स्यात्सिच्च कित्स्यात् । उपास्थित, उपास्थिपाताम् , उपास्थिषत । ' उपान्मन्त्रकरणे, (अयासू०१-३-२.) "अकर्मकांच" (अटा०म०-३-२६) इति तङ। घो:-अदित, अधित । घुस्थोरितीह वक्तुं युक्तम् । यद्यपि जयादित्येन "चा गमः" (अटा०सू०१-२-१३) इत्यारभ्य पञ्चसूत्र्यामा त्मनेपदेग्वित्यनुवतितं तथापि निकलत्वादुपंथ्यम् । तथाहि-गमेः परस्मैपदे सिज्नास्ति, अङा वाधात् । लिङ तु न झलादिः । न चा. त्मनेपदमेवानुवर्त्य झलग्रहणं त्याज्यमिति वाच्यम, उत्तरसूत्रस्य 'अ. घानियाताम्' इति चिण्वदिटि अतिव्याप्न्यापत्तेः । हन्तेस्तु परम्मैपदे वधादेशो नित्यः । यमेस्तु “यमरम” । अष्टा०सू०७-२-७३- ) इती टसकोः सतोमलादिः सिच परस्मैपदे नास्ति । उपयमे तु नित्यमात्मनेपदम् । स्थाध्वोः परस्मैपदे सिचो लुक् । एवं स्थिते "हनः सिन्' (अधा०म०-२.१४) इति सूत्रे यदुक्तं वृत्तिकता आत्मनेपदग्रहणमुत्तरार्थमनुवत्तंत इति । तदप्यापातरमणीयमेव । तस्माद्ययाव्याख्यानमेव साधु । स्यादेतत्-भाव्यमानस्य सवर्णाग्राहकत्वादिति तपरकणं व्यर्थम सत्यम् । इश्च न्युक्तपि लाघवे विशेषाभावादित्यतमिति नत्वम् भागनानाऽपि कानिमः : गृहगानीति काकानावलम्नेन । वात्तिकम् ।
इश्व कस्य नकारत्वं दीर्थों मा भूदृतेऽपि सः।
अनन्तरे प्लुतो मा भृत् प्लुतश्च विपये स्मृतः ॥ इति ॥ अस्यार्थः-इश्चेनि तकारेत्वं कस्य चित् सिद्धये इति प्रश्नः । हेतो.

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 510