________________
शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिके
यमो गन्धने (अष्टा०सू०१-२-१५) । सूचनार्थाधमेः सिन् किशात् । उदायत, उदायसाताम् , उदायसत । धातूनामनेकार्थत्वात्सूचनेऽत्र यमि वर्तते । तश्च परदोषाविष्करणम् । “आङो यमहनः" (अष्टा०सू०१-३-२८) इत्यात्मनेपदं, धात्वर्थेनोपसङ्ग्रहादकर्मकत्वात् । सिचः कित्त्वादनुनासिकलोपः । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः। स्वाङ्गकर्मकत्वात्तङ्। उदायस्त कृपाद्रज्जुम् । उद्धृतवानित्यर्थः । सकर्मकत्वेऽपि "समुदाभ्यो यमोऽग्रन्थे" अष्टाःसू०१-३-७५) इत्यात्मनेपदम्।।
विभाषोपयमने (अष्टासू .१-२-१६) । यमेः सिन् किद्वा स्याद्वि. पाहे । रामः सीतामुपायत, उपायंस्त वा । उदवोढ़ेत्यर्थः । “उपाद्यमः स्वकरणे" (अथाासू०१-३-५६) इति तङ् । “गन्धनाङ्ग तूपयमने पूर्वविप्रतिषेधेन नित्यं कित्त्वम्" इति "नवेतिविभाषा" (अथासू०१-१.. ४४ ) इति सूत्रे भाष्ये स्थितम्।
स्थाध्वोरिञ्च (अष्टाःसू०१-२-१७ । अनयोरिदादेशः स्यात्सिच्च कित्स्यात् । उपास्थित, उपास्थिपाताम् , उपास्थिषत । ' उपान्मन्त्रकरणे, (अयासू०१-३-२.) "अकर्मकांच" (अटा०म०-३-२६) इति तङ। घो:-अदित, अधित । घुस्थोरितीह वक्तुं युक्तम् । यद्यपि जयादित्येन "चा गमः" (अटा०सू०१-२-१३) इत्यारभ्य पञ्चसूत्र्यामा त्मनेपदेग्वित्यनुवतितं तथापि निकलत्वादुपंथ्यम् । तथाहि-गमेः परस्मैपदे सिज्नास्ति, अङा वाधात् । लिङ तु न झलादिः । न चा. त्मनेपदमेवानुवर्त्य झलग्रहणं त्याज्यमिति वाच्यम, उत्तरसूत्रस्य 'अ. घानियाताम्' इति चिण्वदिटि अतिव्याप्न्यापत्तेः । हन्तेस्तु परम्मैपदे वधादेशो नित्यः । यमेस्तु “यमरम” । अष्टा०सू०७-२-७३- ) इती टसकोः सतोमलादिः सिच परस्मैपदे नास्ति । उपयमे तु नित्यमात्मनेपदम् । स्थाध्वोः परस्मैपदे सिचो लुक् । एवं स्थिते "हनः सिन्' (अधा०म०-२.१४) इति सूत्रे यदुक्तं वृत्तिकता आत्मनेपदग्रहणमुत्तरार्थमनुवत्तंत इति । तदप्यापातरमणीयमेव । तस्माद्ययाव्याख्यानमेव साधु । स्यादेतत्-भाव्यमानस्य सवर्णाग्राहकत्वादिति तपरकणं व्यर्थम सत्यम् । इश्च न्युक्तपि लाघवे विशेषाभावादित्यतमिति नत्वम् भागनानाऽपि कानिमः : गृहगानीति काकानावलम्नेन । वात्तिकम् ।
इश्व कस्य नकारत्वं दीर्थों मा भूदृतेऽपि सः।
अनन्तरे प्लुतो मा भृत् प्लुतश्च विपये स्मृतः ॥ इति ॥ अस्यार्थः-इश्चेनि तकारेत्वं कस्य चित् सिद्धये इति प्रश्नः । हेतो.