________________
विधिशेषप्रकरणे कित्प्रकरणम् ।
रपि सामान्यतः सम्बन्धित्वेनैव विवक्षायां षष्ठी, अन्यथा " हेता" (अष्टा० सू०२-३-२३) इति तृतीयों स्यात् । अत्र तकारस्येत्वोक्तिरापातत इत्युक्तम् “एओ”(मा०सू०३) सूत्रे । यद्रा तकारमेतीति तकारेत् । तपर इति व्याख्येयम् । तथा च भाष्यम् - "कस्य हेतोरिकारस्तपरः क्रियते " इति । 'अमूभ्याम् ' इत्यादाविव भाव्यमानोप्यान्तरतम्याद्दीर्घो मा भूदित्युत्तरम् । कृतेऽपीति । इच्चेयंशादृतेपि "स्थाध्वोः " (अप्रा०सू० १-२-१७) इति कित्त्वे सति “घुमास्था" (अष्टा०सू०६-४-६६ ) इतीत्वेन सिद्धे विधानसामर्थ्यादनन्तरतमोऽपि हस्वः सिद्धस्तत्किं तपरेणेति पुनः प्रश्नः । अनन्तरे इति । असदृशे आदेशे क्रियमाणे हस्व इव प्लुतोपि स्यात्स मा भूदित्यर्थः । प्लुतश्च ेति । विषयविशेषे वाक्यस्य देरित्यधिकृत्य हि प्लुतो वक्ष्यते । अत एव "कुरूनगमन्न" इत्यादौ स्मृतः, न तु "आस्थित" इत्यादौ, अटित्वात् । तथा चेष्टापत्तिर्न कार्येति तत्परत्वं समर्थितम् । प्राञ्चस्तु अनन्तरेऽविद्यमानेपि विशेषे “घुमास्या" (अष्टा० सू० ६-४-६३ ) इतीत्वेन सिद्धेपीति यावत् । प्लुतो मा भूदित्येतदर्थं दीर्घः स्यात् "मांराजि” (अप्रा०सू०८-३-२५) इतिवत् । अस्त्वेवमिति चेत्, न, प्रश्नाख्यानादिरूपं विषये 'लुतस्येप्यमाणत्वात् । तदेवं स्थलान्तरे भिन्नकालनिवृत्त्यर्थमपि तपरत्वमिह दीर्घनिवृत्तिद्वारा प्लुतसिद्ध्यर्थ पर्यवस्यतीति व्याचख्युः । अपरे तु यद्यनेन प्लुतो विधीयते
यत्रामिकस्य विषयस्तत्राप्यनेनैव स्यात् तस्यासिद्धत्वात् । ततश्च पक्षेऽनुवाददोपः स्यात् । अतो हस्व एव भविष्यतोति तपरकरणप्रत्याख्यानपरचतुर्थ चरण इति व्याचख्युः । एतच्च मतद्वयमत्ययुक्तम् । अनन्त्यस्यापीत्यादीनां टिसंज्ञा विरहादिहाप्रवृत्तेः । कैयटांऽपि मतद्वयखण्डनपरतयैव नेयः । न्यासहरदत्तादयस्तु आटमिकग्रन्थैव त्यादिभिश्व विरोधादुपेभ्यः । भाष्यं त्वस्मदुक्तव्याख्यानुगुणमेव । यदा विषयस्तदैव प्लुतेन भवितव्यमिति योजनया नेह प्लुतस्य विषयोऽस्तीति ध्व नितत्वादिति दिक् ॥
क्या (अप्रा०सू०१-२-१८) सेट् क्त्वा किन्न स्यात् । देवित्वा । सेद् किम् ? कृत्वा । क्त्वः किम् ? निगृहीतिः । अत्र वार्तिकम् - डिति कृतेऽवं निष्ठायामवधारणात् ।
ज्ञापकान्न परोक्षायां सनि झल्ग्रहणं विदुः । इत्वं कित्सनियोगेन रेण तुल्यं सुधीवनि । वस्वर्ण किदती देशाद् गृहीतिः क्त्वा च विग्रहात् ॥ अस्थार्थः - पूर्वार्द्धमेको ग्रन्थः । तत्रोत्तरार्धानेत्यपकृष्यते । क्त्वा